पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महार जसंस्कृतमहापाठशाला पत्रिका (४) एतेषु विशेषपारितोषिकपात्रीभूताः पुनरत्र निर्दिश्यन्ते. (१) श्री ॥ धर्मप्रवृत्त, धर्माधिकारि, नवीनं रामानुजाचार्य- परिकल्पितं पञ्चाशद्रूप्यरूपं वेदपारितोषिकं श्री ॥ बसवापट्टण श्रीनिवासा- वधानी, श्री ॥ विद्वान् वेंकटसुब्रह्मण्यनामा च समं विभज्य प्राप्नुवताम्. 1 (२) श्री ॥ रिटैर्ड. डि. इन्स्पेक्टर स.. रङ्गाचार्य परि कल्पितं वेदान्तंकृष्णमाचार्य नामाङ्कितं वेदान्तपारितोषिकं पञ्चाश- : दूप्यात्मकम्. (३) तथा – श्री ॥ मैसूरुशिक्षक महापाठशाला संस्कृतपण्डि- तेन महाविदुषा तिरुवळ्ळूरुश्रीनिवासराघवाचार्येण परिकल्पितं वेदान्त- पारितोषिकं पञ्चाशद्रूप्यात्मकम्. (४) तथा-श्री ॥ कडबपटेल, हुच्चुवीरेगौडपरिकल्पितं षष्टि- रूपकार्घ सुवर्णपदकम्. (५) तथा – अस्मिन्नेव वत्सरे, श्रीमन्महाराजानुज्ञां सम- धिगम्य परिकल्पितं रायबहदूरु आर्काट् श्रीनिवासाचार्यनामाङ्कितं श्री || बेंगळूरु मुजराय सेक्रिटेरियेट्, कन्दसामिनायकीयं षष्टिरूपकार्षं कनकवीरशृङ्खलं चेति चत्वारि पारितोषिकाणि श्री ॥ विद्वान्. के. श्रीनिवासरंगाचार्यः समलभत. (६) श्री ॥ विद्याविशारद, धर्माधिकारि, कुणिगल रामशा- स्त्रिपरिकल्पितं पञ्चाशद्रूप्यात्मकं पारितोषिकं, श्री ॥ के. पि. नारायण- शास्त्री समविन्दत. (७) अरमने मुसाहेब, रोजमेंटुदार श्री ॥ कृष्णरायेन परिकल्पितं द्वैतवेदान्तपारितोषिकं पञ्चाशद्रप्यलक्षणं श्री ॥ बि. श्रीनिवा- ससामगनामा समलभत. •विद्वत्परीक्षावृतान्तपत्रिका २५ (८) रिटैई छीपइंजनीयर्, राजसभाभूषणं श्री ॥ कर्पूर- श्रीनिवासरायपरिकल्पितं तर्कशास्त्रपारितोषिकं शतरूपकपरिमितम्. (९) तथा – धर्माधिकारि, पण्डितरत्नं कस्तूरिंरंगाचार्याभिधाना लंकृतं, श्रीमन्महाराजसंस्कृतमहापाठशालायां तर्कशास्त्रप्रधानोपाध्यायेन महाविदुषा श्री ॥ आत्मकूरु रंगाचार्येण परिकल्पितं प्राचीनतर्कपारितो षिकं च श्रीमन्महाराजसंस्कृतमहापठशालोपाध्यायः श्री ॥ विद्वान् आत्मकूरुदीक्षाचार्यः समविन्दत. (१०) विद्वान् पेरीस्वामीतिरुमलाचार्यनामधेयाविभूषितं सा- हित्यपारितोषिकं पष्टिरूपकसंख्याकं श्री ॥ तलकावेरी नारायणाचार्य: समलभत... (११) हेब्बळालुसुब्बय्याख्यया परिशोभितं त्रिंशद्रप्यात्मकं मीमांसाधर्मशास्त्रपारितोषिकं श्री ॥ विद्वान्, क. कृष्णमाचार्य: सम- पादयत्. (१२) धर्माधिकारि चक्रवर्त्यय्यंगार्याभिधानपरिकर्मितं व्या करणपारितोषिकं पञ्चाशद्र्पकरूपं श्री वा सोसले. के. रंगसामिअय्यं- गायनामा समार्जयत्. एवं, द्वादशसंख्याकानि पारितोषिकाणि यथायोगं विनियोजितानि. इत्थं श्रीमन्महाराजकरुणाकटाक्षविशेषेण संस्कृतविद्याभ्यासः अविच्छेदेनुकरूपेणाभिवर्धते, महाप्रभो ! Digitised by Ajit Gargeshwari For Karnataka Samskrita University