पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२६ 4 कूाव्यमाला ।
व्यसनाकरः-धिञ्बूर्ख, किमने॒न शैब्दच्छ्रलेन । अहं पैञ्चाख्यानप-
&& ४、 =、.
ठनार्थे दन्तुरया समाहूतः 'ी तत्किमनेन वृथा भिक्षुकलहेन l
सैभासलिः-तर्तिक तत्र गतो भवान् |
ठँयसनाकरः-(अश्रुत्वैव मदनमञ्जरीमवलोक्य ')

  • किर्मेप किमपि कापि कापि लभ्या सखीभ्यः (*)

श्र♚ञ्%.पृथुलशिथिलनेत्रमान्तर्कौन्तैर्वचोर्भिः
उषास सुरतसपत्ताण्डवाडम्बरााण
प्रथयति शिथिलाङ्गी कस्यचित्पुण्यभाजः ॥ २७ ॥l
(ततः कलहं कृत्वा दिर्गंम्बरेण निःसारितो व्यसनाकरः )
दिगम्बरः-(परिइल्य ') भो उवज्झाअ महाभाअ, हगे , कामाउले ।
विवाहसद्धाळुणी एसा वि कुट्टणी तरुणी व्व पडिहादि ॥ ता मज्झ कदे
पदाणेण पसीददु । मअणमञ्जरी उण तुम्ह अणुरत्ता भोदु । (क)
सभासलिः-(ततः संकेतस्थाने मैदनमञ्जरीमवलोक्य खगतम् ')
अायातासि कथं नमामि चरणैौ वैासः स्खलत्यूरुतो .
मामालिङ्गच्य मृगेक्षणे क्षणमिह व्याळुप्यतां संभ्रमः |
इत्यासन्नरतेस्तरङ्गितदृशः कम्पाकुलायाः पुन-
सैर्तंस्याः स्यादभिसार एष समयः सैर्वैमेऽपि शान्तिः कुतः ॥२८॥
(दिगम्बरं प्रति ') युक्तमुक्तं भवता | किं तु दन्तुरां खीकारयामि तावत् |
(क) भो उपाध्याय महाभाग, अहं कामाकुलः । विवाहश्रद्धालुरेषापि
कुट्टनी तरुणीव प्रतिभाति | तन्मम कृते प्रदानेन प्रसीदतु । मदनमञ्जरी
पुनर्युष्मदनुरक्ता भवतु |

  • ४«४ --

१. *शब्दवाक्यच्छलेन? ख. २. *सुरापानार्थ ख. ३. *क्रिममुना शुष्कवादेन' ख;
‘भिक्षोः शुष्ककलहेन' ग. ४, *मिथ्याशुक्ङ्कः? ख. ५. *किमपि, ललितभावा कापि
सभ्या? ख; *किमपि किमपि जल्पन्त्येकतः **** ग. ६. *कान्ता? ख. ७. *मिथ्याशुक्लेन?
ख. ८. *कुट्टनीं' क-ख. ९,: *दासः स्खलल्यग्रतो? ग. १०. *क्षणमिव व्याकुप्यतां वि-
भ्रमः' क; *व्यावल्र्यतां संभ्रमः?*ा. ११: *तेन स्यादपरोऽभिसारसमयः? ख. १'२. ख-
झेऽतिकान्तः कुतः? क; *खप्नोऽपि शान्तक्रम:? ग.