पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ अङ्कः] लटकमेलकम् ! १७
(डैपसृल्य ') दन्तुरे, त्वद्रुणाङ्कुष्टोऽयं दिगम्त्ररस्त्वामभिलषति | त्वं चाद्यापि
नवनवतिवर्षैदेशीया युवतिः' तथाहेि ।
निबिडितैनूपुरमथुराः कस्य निगूढा न सन्ति ते निधयः ।
रिफुरिव यदि न विसर्पति करकिसलयवलयझंकारः ॥ २९, ॥
तदनुष्ठीयतां युवयोर्विवाहः |
दन्तुरा-(सलज्जम् '7 जं तुम्हाणं संमदं भोदि | (क)
सभासलिः-(सविमशै विाँयैण्णं दिगम्बरमवलोक्य') युक्तमुक्तं व्यासेन्-

  • वेपथुर्मलिनं वक्रं दीना दृग्गद्भदः खरः |

मरणे यानि चिह्वानि तानि चिहृानि याचके? |॥ ३० ॥
तद्विवाहाय समाहूयतां जैङ्गमनाम्[ चतुर्वेदः |
(प्रेविश्य |)
जङ्गमः-ऊँद्य मग कुट्टनीविवाहव्याकृष्टस्य भुजाभ्यां गङ्गां समुत्तीर्य
समागतस्य संध्यापि विस्मृता | अहह, अामन्त्रितस्यापि मे संध्यावन्दनास-
त्तस्य महती वेलातिक्रान्ता । तन्न युक्तम् । र्तथा चाह भगवान्व्यासः-

  • स्वकार्यव्यापृतेनापि धमैः कार्योऽन्तरान्तरा |

दामा बद्धोऽपि हि भ्राम्यन्घासग्रासं करोति गैौः' ॥ ३१ ॥
.(उपसृल्य )
क्षपणकः-चउव्वेअ, तुम्ह चलणजुअलं पणमामि l (स्व)
चतुर्वेदः- . l *
दोषाकरमुखीमेनां दन्तुरां प्राप्य चैण्डिकाम् l
भज त्वं शूलिनः कार्नित श्मशानाश्रमवासिनः ॥ ३२ ॥
(क) यद्युष्माकं संमतं भवति |
(ख) चतुर्वेद, युष्मच्चरणयुगलं प्रणमामि ॥
१. *सरभसमुपसृल्य' ग. २. *निपतत्रूपुर? ख. ३• *याच्ञादीर्न स्ख, `४- *तद्विवा-
हार्थमानीयतामनयोंरुन्मत्तमानसयोः? ग. ५. *दूाणनामा? ख. ६, *ततः श्रविशति
'दूगणः । दूण्णः' ख. ७. *अद्य मया कुट्टनीविवाहे भोज्यभोजनार्थिना इबुभुक्षितेन
भुजाभ्यां कष्टेन गङ्गामुत्तीर्ये समागतेन? ख. ४. *अत,एवोक्तं व्यासेन' ग. °5, *चर्वेि*
काम्' ख-ग,