पृष्ठम्:Laghu paniniyam vol2.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्रियार्थं
र्थम् । यथा-
आख्यांतकप्रकरणम् ।
तत्तदनुबन्धायोजनेना नेकधा पठिताः । नित्त्वमायुदात्तत्वा-
वक्षे रायः –वच् + से वक्तुमित्यर्थः ।
ता वामेषे – इ + सेन्– एतुम् ।
-
शरदो जीवसे धाः – जीव् | असे – जीवितुम् ॥
-
-
प्रेषे भगाय–इ + वसे–प्रैतुम् ॥
गवामिव श्रियसे – श्रि | कसेन्– श्रयितुम् ॥
कर्मण्युपाचरध्यै–उपाचर + अध्यै – उपाचरितुम् ॥
इन्द्राग्नी आहुवध्यै – आहु + कध्यै – आहोतुम् ॥
वायवे पिबध्यै – पा + राध्यै–पातुम् ॥
सोममिन्द्राय पातवे – पा + तवै – पातुम् ॥
-
-
दशमे मासि सूतवे—सू + तवेङ् – सवितुम् ॥
-
(१८५७) प्रयै रोहिष्यै अव्यथिष्यै | ३ | ४ । १० ।
एते निपात्यन्ते ।
प्रयै=प्रयातुं; रोहिष्यै=रोहणाय; अव्यथिष्यै =अव्याथनाय |
( १८५८) दृशे विख्ये च । ३ । ४ । ११ । ॥
दृशे विश्वाय सूर्यम्
– द्रष्टुम् ।
विख्ये त्वा हरामि—विख्यातुम् ।
(१९५९) शकि णमुलूकमुलौ | ३ | ४ | १२ | ma
शक्नोतावुपपदे तुमथै धातोर्णमुल्कमुलौ । यथा-
अग्निं वै देवा विभाजं नाशक्नुवन् — विभक्तुम् ।
अपलुपं नाशक्नवन्– अपलोप्तुम् ।
(१८६०) ईश्वरे तोसुन्कसुनौ | ३ | ४|१२ | यथा-
ईश्वरोऽभिचरितोः – अभिचरितुमित्यर्थः ।
ईश्वरो विलिखः—विलिखितुम् ।
AUT
(१८६१) कृत्यार्थे तवै केन्- केन्य-त्वनः । ६ । ४ । १४ ।
कर्तरि तुमुन् । भावकर्मणोः कृत्याः | तवैप्रत्यय उभयत्र ग्रहणात्
कर्तृकर्मभावेषु भवति । यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/४२&oldid=347281" इत्यस्माद् प्रतिप्राप्तम्