पृष्ठम्:Laghu paniniyam vol2.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिङन्तप्रकरणम् ।
बाहुलकैरपि विकल्पैश्च लेटि नानाविधानि रूपाण प्रसज्यन्ते । तत्र
उत्तमैकवचने मिप इकारे लुप्ते अडाडागमाभ्यां 'भवं' 'भवां' इतिवद्रूपा-
ण्यापद्यन्ते; किन्तु तथा नोपलभ्यन्ते प्रयोगाः । दृश्यन्ते चाथर्वसु "यथाहं
शत्रुहोऽसानि” इतिवल्लोतुल्यानि रूपाणि । कदाचिक्षु‘दोहा’ ‘भवा' इति
लुप्तप्रत्ययानि च रूपाणि । अतो 'मेर्नि'र्लेट्यप्यस्तीति वक्तव्यम् । बाहुल-
कात् सर्वमपि सम्भाव्यते च लेटि । उच्चावचेषु लेडूपेषु प्रयोगबाहुल्यानु-
सारेण प्रत्ययावलिरघोलिख्यते ।

प्र । अत्
। अति
म.

म.
उ.
पर.
भवात्
प्र. भवाति
{
द्वि
अतस्
{
अस्
असि
अथसू
आनि आव
भवा:
भवासि
भवानि
भवा
बहु
अन्
अथ
आम
भवाव
भवातः भवान्

भवाथः भवाथ
आतै
{ अते
5 असे
रूपावलिः
5
आस

ches
एधातै
एधाते
द्वि
आत्म.
( एधासे
(एघासै
एघाव
{ एवै
भवाम
दृश्यते । इह
अदन्तेषु विकरणेषु प्रत्ययानामाडागम एव प्रतिनियतो
विधिनिमन्त्रणादिषु हेतुहेतुमद्भावादिषु च लिङ् विहितः । तेष्वेवार्थेषु
लेट्लोटौ चातिदिष्टौ । एवमत्र लकारत्रयं भूयसा समानार्थकं संवृत्तम् ।
दृश्यन्ते च त्रयोऽपि वेदेषु । अथ विकल्पभूयस्त्वेन रूपाणामनियतत्वात्,
लोटैव कार्यनिर्वाहाच क्रमाल्लुप्तप्रचारो लेट् लोके नष्ट इत्याहुः । वस्तुतस्तु
चरित्रदृष्ट्या विमृश्यमाने लेटोऽवशेषा अद्यापि दृश्यन्त एव । तथाहि-
एत ऐत्वं, आडागमः, मेर्निः, अनुदात्तत्वं इत्येतेषामुभयत्र सत्वाल्लेडूपाण्येव
ऐते
ऐथे
5 आवहै
(आवहे
बहु
( अन्ते
अन्त
आन्तै
[ अध्वे
7 आध्वै
आमहै
आमद्दे
एधान्ते
{
( एधाध्वै
एघाम है "
5

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/३८&oldid=347277" इत्यस्माद् प्रतिप्राप्तम्