पृष्ठम्:Laghu paniniyam vol2.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषोपचयः ।
एवं मध्यदेशवासिमिरार्यैः सर्वेषु व्यवहारेषूपयुक्ता वेदेषु परमद्योप-
लभ्यमाना भाषा संस्करणैरेक्तः संस्कृतव्यपदेशं प्रतिपद्य पण्डितेर्विद्याव्य-
वहारेषु प्रयुज्यमाना पोषमवाप; सैवान्यतः संस्क्रियमाणायामेव दशायाम-
नभिज्ञैः प्राकृतजनैर्ध्वनिसौष्ठवशून्यमुच्चार्य दूष्यमाणा गृह्येषु व्यवहारेषु
नित्योपयोगेन लब्धप्रतिष्ठा प्राकृतात्मना परिणता व्यवर्द्धत । न च प्राकृ-
तव्याकर्तुर्वररुचेरत्र मतभेदः शङ्कनीयः । स हि प्रकृतेरागतं प्राकृतमिति
व्युत्पत्तिं कृत्वा प्राकृतानां मिथः प्रकृतिविकृतिभावमुद्भावयन् कतिचन प्राकृ-
तानि साक्षादेव संस्कृतादन्यानि प्राकृतान्तरद्वारा च समुत्पन्नानि मन्यते ।
सत्यं; वररुचेर्न तावद्दूरमभिनिवेश: ; संस्कृताभिज्ञान् प्राकृतव्याकरणे व्यु-
त्पादयितुमुद्यतोऽयमधिकार्यनुरोधात् संस्कृतप्राकृतयोर्भेदप्रतिपादनद्वारा प्रा-
कृतं व्याकरोतीत्येव । अत एव प्राधान्यात् प्रथममुपात्ताया माहाराष्ट्र्या
विचारणान्ते 'शेष: संस्कृतात्' इति सूत्रितं तेन । प्राकृतशब्दव्युत्प
त्तिस्तु प्रकृतौ स्थितं प्राकृतमिति ग्राह्यम् । यथाजातावस्थायामेव स्थितं न
तु परिष्कृतमित्यर्थः । एवञ्च प्राकृतशब्देन व्यावहारिकी सर्वजनीना
भाषोच्यते ।
-
अथ पुनः प्राकृतान्यपि सर्वजनीनानां विषयाणां प्रतिपादनाय
कविभिर्मतप्रवर्तकाचार्यैश्चोपयुक्तानि वररुचिप्रभृतिभिर्वैयाकरणैर्लभितां व्यव-
स्थामासद्य संस्कृतवदेव गच्छति काले ग्रान्थिकभाषापदमवापुः । तथा हि

  • मागधी बौद्धैः परिगृहीता महतीमवाप प्रतिष्ठाम् । माहाराष्ट्रीशौरसेन्यौ

तथैव जैनैः परां कोटिमारोपिते । प्रवरसेनः सेतुबन्त्रं प्रणिनाय । हालो
गाथा सप्तशतीं समकलयत् । अद्भुतार्थया बृहत्कथया प्रथां प्राप पैशाची।

  • इयं यौरोपैर्महाशयै: 'पाळी ' इति शब्यते । कदाचिदयं शब्दः 'नेपाली'

इति संस्कृतस्यापभ्रंशः स्यात् । अशोकश. सनान्यनया भाषयोपानबद्धानि, अशोको
मगधकोसलयोरधिपतिरासीत् ; कोसलेषु नेपालान्तर्गता श्रावस्तिपुरी मूलनगरमासीत् ;
इत्ययमर्थस्तर्कामममनुकूलयति । महानामारूयम हाशयप्रणीतात् महार्यशाख्यप्रन्यादे
पाल्या मागधीभेदत्वमवगम्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१७&oldid=347255" इत्यस्माद् प्रतिप्राप्तम्