पृष्ठम्:Laghu paniniyam vol2.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातविभागपट्टिका |
शतृशानचौ
लड्
(लेङ्)
लिङ्
लोट्
(लेट्)
१. भवन्तीवर्ग:- केवलभवन्ती. अतिभवन्ती. विधायकभवन्ती. अतिसर्जकभवन्ती. उपसंवादकभवन्ती. नियोजकभवन्ती, आख्यातकभवन्ती.
लिट्
२. परोक्षावर्ग:- केवलपरोक्षा. अतिपरोक्षा. विधायकपरोक्षा. अतिसर्जकपरोक्षा. उपसंवादकपरोक्षा. नियोजकपरोक्षा. आख्यातकपरोक्षा.
आशीर्लिङ्
विधायकाद्यतनी. अतिसर्जकाद्यतनी उपसंवादकाद्यतनी. नियोजकाद्यतनी आख्यातकाद्यतनी.
३. अद्यतनीवर्ग:- केवलाद्यतनी.
लट्
४. भविष्यन्तीवर्गः- केवलभविष्यन्ती अतिभविष्यन्ती
१०५
आख्यातानि ।
आख्यातकभविष्यन्ती
अत्र भाषायामुपलभ्यमानान्याख्यातानि स्वस्वलकारनामभिरुपर्यङ्कितानि । तत्रापि लेट्-लेडौ च्छान्दसावेव ।
माङयोगे लोकेऽपि लेङ् भवति । लुडेकश्चतुर्वर्गबाहर्भूतो लोके प्रतिनवोत्पन्नोऽत्र योज्यः । लोके द्वावेव प्रकारावुपयुज्येते
विधायकः (लिङ्) अतिसर्जक - (लोट् ) - श्चेति । तावपि भवन्तीवर्ग एव । अद्यतनीवर्गगतो विधायक आशीर्लिंडात्मना
दृश्यते । तिसृष्वतिवर्तनीषु परोक्षाया अतिवर्तन्यपि लोके नास्ति । लुडेकोऽतिरिच्यते च । इति लोकवेदयोर्भेदः |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/११९&oldid=347361" इत्यस्माद् प्रतिप्राप्तम्