पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२
कुमारसम्भवे


(७)[१]तदसूनहरन् ख-घातैः खस्य पुरः प्रभोः ॥ ३३ ॥
उत्क्षिय कारिभि(८)[२]दूरागुक्तानां योधिनां दिवि।
प्रापि जवात्मभि(९)[३]र्दिव्या गतिर्वा विग्रहैर्मरो ॥ ३४ ॥
खनेर्धवलधारालैर्निहत्य करिणां करान्।
(१)[४]तैर्युवापि समं विद्वान् सन्तोषं न भटा ययुः ॥ ३५ ॥

कोपनै: रुटैः दन्तान्दैः महागजैः । कठ्ठीभिः । परं भृशं यथा तशा अक्षिप्त आक्रान्ताः सन्तोऽपि स्वस्य निजस्य सम्बधिनः प्रभोः हस्तिपकस्य ति भावः । पुरः संमुखतः खङ्गानां असौनां घतैः प्रहारैः । करणैः । तेषां दन्तीन्द्राणां अस्न् प्राणान् अहरन् नाशयामासुः ॥ ३३ ॥

 उटिति ॥ कराः शुण्डादण्डाः सन्ति येषां तैः गजैः । कथं fभ । उक्षिप्य शण्डादण्डैरुहृत्य दूरात् सुतानां परित्वतानां योधिनां वीराणां सम्बन्धिभिः जोवामभिः प्राणैः। कढीभिः। दिवि स्वर्गे दिया गया गतिः। कमभृता । प्रापि प्राप्त। कर्मणि लुङ्। विग्रहैः देवैः तेषां योधिनमिति भावः । कथूभिः। मी वा पृथिवी एव प्रापीति शेषः । अत्र वाशब्द एवार्थे प्रयुक्तः। युद्ध४ तानां वराणां वर्गप्राप्तत्वादिति भावः । ३४ ॥

 खरिति । भटाः वीराः। कर्तारः। धवलधारारेः अतितीक्ष्णधरैरिस्यर्थः । ख असिभिः । करवैः। भुवा। धरया समं सइ विद्यान् भिन्नान् करिणां गजानां सम्बन्धिनः करान् शुण्डादन् निइय पातयित्वापि तैः तत्कार्यकरवैरित्यर्थः । सन्तोषं प्रीतिं न ययुः न जग्मुः। अन्येषामपि। मारणऽभिलाषसद्भावादिति भावः ॥ ३५ ॥


  1. ते रिपूनहनन्, तद्रिपूनहरन् ।
  2. दूरम् ।
  3. टिव्याङ्गकण्ठपरिग्रह दिव्यानैषां विग्रहैर्भवौ।
  4. यैः।