पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
कुमारसम्भवे

२१८ कुमारषश्भरषे

(७)खबाणचिह्वादवतौर्य (८)मार्गा- दासन्नभूष्टष्ठमियाय देवः ॥ ५१॥ तमृह्धिमह्बम्बुजनाघिरूढै- र्वृन्दैर्गजानां गिरिचक्रवर्ती । प्रत्युज्जगामागमनप्रतौतः प्रफुल्लव्टक्षैः कटकौरिव खोः ॥ ५९॥ वर्गावुभौ देवमहौधराणां द्वरि पुरख्योह्वटितापिधनि । समीयतुर्दू रविसर्पिघोषौ भिन्नैकसित्‌ पयसामिवौघौ ॥ ५२ ॥

कण्ठो यस्य स घननौलकण्डो देवः कुतूहलादथनीत्‌सुक्यादु- कणैः पौरे टः सन्‌। खवा प्रचङ्कान्चिपुरविजयसमये खब- णाङ्गन्मार्गात्‌ कुतश्रिदाकाशदेशादवतौर्यावरुह्य श्रासन्नभूपृष्ठं निकटभूतलमियाय प्राप।॥ ५१॥।

तमिति ॥ भागमनेन शिवागमनेन प्रतौतो इष्टो गिरि चक्रवतीं पर्वताधिराजो हिमवानृहिमता वखालग्ङारादि- समृहेन बन्घजनेन श्रघिरूडैः। अनेन बन्धूनां समखाम्यं सूवि- तम्‌। गजानां वृन्दै: प्रफुल्ला विकसितकुसुमा वृक्षा येषु तैः खैः खकौयैः कटर्कौर्नतम्बैरिव तं हरं प्रत्युज्जगाम भभि- ययौ ॥ “कटकोऽस्त्रौ नितम्बोऽद्रेः” इत्यमरः ॥ ५२ ॥

वर्गाविति । दूरविसर्पी दूरगामो घोषो ययोस्तौ देत्राब महटौधराख तषां देवमदहौधरागासुभौ षर्गावृहटितापिघाने- $पनितकवाटे पुरस्य हरे भिन्नो दोषं एकसेतु याभ्यां ती भिन्नैकसेतू पयसामोधौ प्रवाहाविव समोयतुः सङ्गतौ ॥ ५२१

(9) स्वाहवाहाय। (८) वाहात्‌।