पृष्ठम्:Kalidasa's Śakuntala.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

v. 27.b –] अभिज्ञानशकुन्तले [68 उपयन्तुर्हि दारेषु भक्षुता सर्वतोमुखी ॥ २७ ॥ गौतमि । गच्छाग्रतः । ॥ इति प्रस्थिताः ॥ शकुन्तला। अहं इमिणा दाव किदवेण विप्पलद्धा । तुम्हे वि मं परिचअध । 3॥ इत्यनुप्रतिष्ठते ॥ गौतमी । । परिवृत्यावलोक्य च ॥ वच्छ सङ्गरव । अणुगच्छदि णो करुणप रिदेविणी सउन्तला । पञ्चादेसपिसुणे भत्तारे किं करेदु तवस्सिणी । 6शाङ्गरवः । ॥ सरोषं निवृत्य ॥ आः पुरोभागिनि । किमिदं स्वातन्त्रयमव लम्बसे । ॥ शकुन्तला भीता वेपते ॥ शाङ्गरवः । शृणोतु भवती । यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया । अथ तु वेत्सि शुचि व्रतमात्मनः पतिगृहे तव दास्यमपि क्षमम् ॥ २८ ॥ तिष्ठ । साधयामो वयम् । राजा । भोस्तपखिन् । किमत्रभवती विमलभ्यते । पश्य । कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव । वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी दृतिः ॥ २९ ॥ शाङ्गरवः । राजन् । अथ पुनः पूर्ववृत्तं व्यासङ्गाद्विस्मृतं भवेत्तदा कथम धर्मभीरोदरपरित्यागः । 3राजा । भवन्तमेव गुरुलाघवं पृच्छामि । मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये । दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥ ३० ॥ पुरोधाः । । विचार्य ॥ यदि तावदेवं क्रियते । राजा । अनुशास्तु गुरुः । 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८८&oldid=83614" इत्यस्माद् प्रतिप्राप्तम्