पृष्ठम्:Kalidasa's Śakuntala.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

61] पञ्चमो ऽङ्कः [- v. 13.a आहो खित्मसवो ममापचरितैर्वेिष्टम्भितो वीरुधा मित्यारूढवहुमतर्कमपरिच्छेदाकुलं मे मनः ।। १० ।। प्रतीहारी । देवस्स भुअसद्दणिब्बुदे अस्समे कुदो एदं । किं तु सुचरिदा हिणन्दिणो इसीओो देवं सभाजइढुं आगद् त्ति तकेमि । 3॥ ततः प्रविशतोगौतमीसहितौ शकुन्तलामादाय कण्वशिष्यैौ पुरतयैषांपुरोहितकचुकिनौ कजुकी । इत इतो भवन्तः । शाङ्गरवः । सखे शारद्वत । महाभागः कामं नरपतिरभिस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टो ऽपि भजते । तथापीदं शश्वत्परिचितविवित्तेन मनसा जनाकीर्ण मन्ये हुतबहपरीतं गृहमिव ॥ ११ ॥ शारद्वतः । शारब । स्थाने खलु पुरमवेशात्तवेदृशः संवेगः । अहमपि अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । यद्धमिव खैरगतिर्जनमवशः सनिमबैमि ॥ १२ ॥ पुरोधाः । अत एव भवद्विधा महान्तः । शकुन्तला । । दुर्निमित्तमभिनीय ॥ अम्मो । किं ति वामेद्रं णअणं मे 3विप्फुरदि । गौतमी । जाद । पडिहदं अमङ्गलं । सुहाई दे होन्तु । इति परिक्रामन्ति । पुरोधाः । । राजानं निर्दिश्य ॥ भोस्तपस्विनः । असावत्र वर्णाश्रमाणां रक्षिता 6भागेव मुक्तासनः प्रतिपालयति वः । पश्यतैनम् । शाङ्गरवः । काममेतदभिनन्दनीयम् । तथापि वयमत्र मध्यस्थाः । कुतः । भवन्ति नम्रास्तरवः फलोद्भमै ontact Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८१&oldid=83603" इत्यस्माद् प्रतिप्राप्तम्