पृष्ठम्:Kalidasa's Śakuntala.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

35] तृतीयो ऽङ्कः [-i.24.3 यदि समर्थयसे मदिरेक्षणे मदनबाणहतो ऽस्मि इतः पुनः ॥ २२ ॥ अनुसूया । महाराअ । । बहुबलुहा खु राआणो सुणी अन्ति । ता जधा इअं णो पिअसही बन्धुअणसोअणी आ ण भोदि तधा करिस्ससि । 3राजा । भद्रे । किं बहुना । परिग्रहबहुत्वे ऽपि द्वे प्रतिष्ठ कुलस्य नः । समुद्ररसना चोवीं सखी च युवयोरियम् ॥ २३ ॥ उभे । णिव्वुदाओ म्ह । ॥ शकुन्तला हर्ष सूचयति ॥ प्रियंवदा । । जनान्तिकम् ॥ अणुसूए। पेक्ख पेक्ख मेहबादाहदं विअ 3 गिम्हे मोरिं खणे खणे पचा अदजीविदं पिअसहैिं । शकुन्तला । हला । मरिसावेध लोअबालं जं अम्हेहिं बीसद्धपलाविणीहिं उवश्रारादिकमेण भणिदं । 6सख्यौ । । सस्मितम् । जेण तं मन्तिदं सो जेव मरिसाबेदु । अण्णस्स शकुन्तला । अरिहृदि क्खु महाराओ इमं पश्चक्खवअर्ण बिसोर्ड। परोक्खं 9वा किं ण मन्ती अदि । राजा । ॥ सस्मितम् ॥ अपराधमिमं ततः सहिष्ये कुसुमास्तरणे हमापहं मे सुजनत्वादनुमन्यसे ऽवकाशम् ॥ २४ ॥ प्रियंवदा । ण एतिकेण उण तुट्टी भबिस्सदि । शकुन्तला । । सरोषमिव ॥ विरम दुछलिदे । एदावत्थं गदाए वि मए 3 कीळसि । [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५५&oldid=83555" इत्यस्माद् प्रतिप्राप्तम्