पृष्ठम्:Kalidasa's Śakuntala.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i.21.b-] 2ा राजा । गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ २१ ॥ शकुन्तला । । ससाध्वसमात्मगतम् ॥ हिअअ । तधा उत्तम्मिअ इदाणिं ण किं पि पडिबज्जसि । 3 अनुसूया । इदो सिलादलेकदेसं अणुगेण्हदु महाराओो । ॥ शकुन्तला किं चिदपसरति ॥ राजा । । उपविश्य ॥ मेियंबदे । कबित्सखीं बो नातिषाधते शरीरतापः । 6प्रियंवदा । ॥ सस्मितम् ॥ लद्धोसधो संपदं उबसमं गमिस्सदि । महाराअ । दोण्णं पि बो अण्णोण्णाणुराओो पचक्खो । सहीसिणेहो उण पुणरुत्त वाइणिं करेदि मं । 9राजा । भद्रे । न तत्परिहार्य यतो विवक्षितमनुक्तमनुताषं जनयति । प्रियंवदा । तेण हि सुणाढुं अजो । राजा । अवहितो ऽस्मि । 12प्रियंवदा । अस्समवासिणो जणस्स रण्णा अतिरेण होदव्यं ति णं एसो धमो । राजा । अस्मात्परं किं तत् । 15 प्रियंवदा । तेण हि इअं णो पिअसही तुमं उद्दिसिअ भअवदा मअणेण इमं अवत्थन्तरं पाविदा । ता अरिहसि अब्भुववत्तीए जीविदं से अवलम्बिढुं । 18राजा । भद्रे । साधारण एष प्रणयः । सर्वथानुगृहीतो ऽस्मि । शकुन्तला । ॥ सप्रणयकोपमितम् ॥ हला । अलं बो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरुद्धेण । [34 इदमन्नन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । 0.८०० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५४&oldid=83554" इत्यस्माद् प्रतिप्राप्तम्