पृष्ठम्:Kalidasa's Śakuntala.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

31] राजा । तृतीयो ऽङ्गः 3उभे । सहि । अदो जेव णो णिब्बन्धो । संविभक्तं खु दुक्खं सज्झवे अणं भोदि । [-i. I4.8 पृष्टा जनेन समदुःखसुखेन वाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो निवृत्य बहुशो ऽप्यनया सतृष्ण मत्रोत्तरश्रवणकातरतां गतो ऽस्मि ॥ १३ ॥ शकुन्तला । जदो पहुदि सो तवोवणरक्खिदा राएसी मम दंसणपधं गदो । ॥ इत्यधत्ते लज्जां नाटयति ॥ 3उभे । कधेदु पिअसही । शकुन्तला । तदो पहुदि तग्गदेण अहिलासेण एदाबत्थ म्हि संवुत्ता । उभे । दिटुिआ । इदाणिं दे अणुरूवे वरे अहिणिवेसो । अध वा । सा अरं 6उज्झिआ कर्हि वा महाणदीए पविसिदव्वं । राजा । । सहर्षम् ॥ श्रुतं यच्छेतव्यम् । स्मर एष तापहेतुर्निर्वापयिता स एष मे जातः । दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥ १४ ॥ शकुन्तला । ता जइ बो अणुमदं तदो तधा पअत्तध जधा तस्स राएसिणो अणुकम्पणीआ होमि । अण्णधा सुमरेध मं। 3 राजा । विमर्शच्छेदि वचनम् । प्रियंवदा । । जनान्तिकम् । अणुसूए । दूरगदमम्मधा अक्खमा खु इअं कालहरणस्स । 6 अनुसूया । पिअंवदे । को उवाओो भवे जेण अविलम्बिदं णिहुदं च सहीए मणोरधं संपादेमो । प्रियंवदा । सहि । णिहुदं ति पअतिदव्वं । सिग्धं ति ण दुकरं । 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५१&oldid=83549" इत्यस्माद् प्रतिप्राप्तम्