31]
राजा ।
तृतीयो ऽङ्गः
3उभे । सहि । अदो जेव णो णिब्बन्धो । संविभक्तं खु दुक्खं सज्झवे
अणं भोदि ।
[-i. I4.8
पृष्टा जनेन समदुःखसुखेन वाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो निवृत्य बहुशो ऽप्यनया सतृष्ण
मत्रोत्तरश्रवणकातरतां गतो ऽस्मि ॥ १३ ॥
शकुन्तला । जदो पहुदि सो तवोवणरक्खिदा राएसी मम दंसणपधं
गदो । ॥ इत्यधत्ते लज्जां नाटयति ॥
3उभे । कधेदु पिअसही ।
शकुन्तला । तदो पहुदि तग्गदेण अहिलासेण एदाबत्थ म्हि संवुत्ता ।
उभे । दिटुिआ । इदाणिं दे अणुरूवे वरे अहिणिवेसो । अध वा । सा अरं
6उज्झिआ कर्हि वा महाणदीए पविसिदव्वं ।
राजा । । सहर्षम् ॥ श्रुतं यच्छेतव्यम् ।
स्मर एष तापहेतुर्निर्वापयिता स एष मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥ १४ ॥
शकुन्तला । ता जइ बो अणुमदं तदो तधा पअत्तध जधा तस्स राएसिणो
अणुकम्पणीआ होमि । अण्णधा सुमरेध मं।
3 राजा । विमर्शच्छेदि वचनम् ।
प्रियंवदा । । जनान्तिकम् । अणुसूए । दूरगदमम्मधा अक्खमा खु इअं
कालहरणस्स ।
6 अनुसूया । पिअंवदे । को उवाओो भवे जेण अविलम्बिदं णिहुदं च
सहीए मणोरधं संपादेमो ।
प्रियंवदा । सहि । णिहुदं ति पअतिदव्वं । सिग्धं ति ण दुकरं ।
0.०१० (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/५१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
