पृष्ठम्:Kalidasa's Śakuntala.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i. 14.9-] 9अनुसूया। कधं विअ । प्रियंवदा । णं सो वि राएसी इमस्सिं जणे सिणिद्धदिष्ट्रिसूइदाहिलासो इमेसुं दिअसेसुं पज्जाअरकिसो विअ लक्खीअदि । 12 राजा । सत्यमित्थंभूत एवास्मि । तथा हेि अशिशिरतरैरन्तस्तापैर्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गमवर्तिभिरश्रुभिः । अनतिलुलितज्याघाताङ्कान्नुहुर्मणिबन्धना - त्कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ।। १५ ।। प्रियंवदा । । विचिन्त्य। हला अणुसूए। मअणलेहो दाणि से करीअदु । तं अहं सुमणोगोविदं कदुआ देवदासेसावदेसेण तस्स रण्णो हत्थं पावइस्सं । 3अनुसूया । सहेि । रोआदि मे सुउमारो एसो पओओ । किं वा सउन्तला अभिज्ञानशकुन्तले 9राजा । शकुन्तला । णिओओो वि विअप्पीआदि । 6प्रियंवदा । तेण हेि अत्तणो उवण्णासाणुरूवं चिन्तेहि किं पि ललिदो वणिबन्धर्ण गीद । शकुन्तला । चिन्तइस्सं । किं तु अवहीरणाभीरुअं वेवदि मे हिअअं । अपि च । अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतो ऽवधीरणाम् । लभेत वा प्रार्थयिता न वा श्रियं श्रियो दुरापः कथमीप्सितो भवेत् ॥ १६ ॥ अयं स यस्मात्मणयावधीरणा मशङ्कनीयां करभोरु शङ्कसे । =

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५२&oldid=83550" इत्यस्माद् प्रतिप्राप्तम्