पृष्ठम्:Kalidasa's Śakuntala.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 ] स्पर्शीनुकूला अपि सूर्यकान्ता स्ते ह्यन्यतेजोभिभवाद्दन्ति ।। ७ ।। सेनापतिः । यथाज्ञापयति खामी । विदूषकः । भो उच्छाहइत्त आ । णिकम णिकम । । सेनापतिर्निष्क्रान्तः ॥ 3राजा । ॥ परिजनमवलोक्य ॥ मृगयाबेषमपनयन्तु भवन्तः । रैवतक । त्वमपि द्वितीयो ऽङ्क रैवतकः । जं महाराओो आणवेदि । ।॥ इति निष्क्रान्तः ॥ 6विदूषकः । केिदं भवदा णिम्मक्खिजअं । ता इमस्सिं पादवच्छाआरिइद विदाणसणाधे सिलादले उबविसदु भवं जाव अहं पि सुहासीणो होमि । राजा । गच्छाप्रतः । 9विदूषकः । एदु एदु भवं । । उभौ परिक्रम्योपविष्टौ ॥ राजा । सखे माधव्य । अनवाप्तचक्षुःफलो ऽसि पेन त्वया द्रष्टव्यानां पर न दृष्टम् 12 विदूषकः । णं भवं जेव मे अग्गदो वदृदि । राजा । सर्वः खलु कान्तमात्मानं पश्यति । अहं तु तामेवाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि । 15विदूषकः । । खगतम् ॥ भोदु । ण से पसरं वङ्काइस्सं । । प्रकाशम् ॥ भो । जदो सा तावसकण्णआ अणब्भत्थणी आा तदो ताए किं दिट्टाए । । 3राजा । निराकृतनिमेषाभिनेत्रपङ्गिभिरुन्मुखः । नवामिन्दुकलां लोकः केन भावेन पश्यति ॥ ८ ॥ न च परिहार्ये वस्तुनि दुःषन्तस्य मनः प्रवर्तते । विदूषकः । ता कषेहि । [-i.8.5 Dated b (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/४१&oldid=83537" इत्यस्माद् प्रतिप्राप्तम्