पृष्ठम्:Kalidasa's Śakuntala.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i. 1.1 –] अभिज्ञानशकुन्तले [18 ॥ स्मितं कृत्वा ॥ एवमात्माभिप्रायसंभावितेष्टजनचित्तदृत्तिः प्रार्थयित। विम लभ्यते । कुतः । स्निग्ध वीक्षितमन्यतो ऽपि नयने यत्प्रेरयन्त्या तया यातं यच नितम्बयोर्गुरुतया मन्दं विलासादिव । मा गा इत्युपरुद्रया यदपि तत्सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामः खतां पश्यति ॥ २ ॥ विदूषकः । ॥ तथा स्थित एव । भो राअं । ण मे हत्थो पसरदि । वाआमेत्तकेण जआावी असि । 3राजा । ॥ विलोक्य सस्मितम् ॥ कुतो ऽयं गात्रोपघातः । विदूषकः । कर्ष कुदो ति । सअं जेव अच्छिं भञ्जिअ अस्सुकारणं पुच्छसि । 6राजा । न खल्ववगच्छामि । भिन्नार्थमभिधीयताम् । विदूषकः । जं वेदसो खुजस्स लीलं विडम्बेदि तं किं अत्तणो पहावेण अध णदीवेअस्स । 9राजा । नदीवेगस्तत्र कारणम् । विदूषकः । ममावि भवं । राजा । कथमिव । 12विदूषकः । जुत्तं णाम एदं जं तए रज्जकज्जाई तादिसं च अक्खलिदपदं पदेसं उज्झिअ वणचरबित्तिणा भबिदब्वं ति । किं एत्थ मन्ती अदु । अहं उण बम्हणो पचहं साबदाणुसरणेहिं संखोहिदसंधिबन्धणाणं अत्तणो 15 अङ्गाणं अणीसो म्हि । ता पसीद । एकाहं दाव बिस्समीअदु । राजा । । खगतम् ॥ अयमेवमाह । ममापि कण्वसुतामनुस्मृत्य मृगयां प्रति निरुत्सुकं चेतः । तथा हि न नमयितुमधिज्यमुत्सहिष्ये धनुरिदमाहितसायकं मृगेषु । 0.८०० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/३८&oldid=83534" इत्यस्माद् प्रतिप्राप्तम्