पृष्ठम्:Kalidasa's Śakuntala.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

19] द्वितीयो ऽङ्कः [-i.4.d सहवसतिमुपेत्य यैः प्रियायाः कृत इव लोचनकान्तिसंविभागः ॥ ३ ॥ विदूषकः । । राजानमवलोक्य ॥ अत्थभवं किं पि हिअए कदुआ मन्तेदि । अरण्णे क्खु मए रुदिदं । 3राजा । । सस्मितम् । किमन्यत् । अनतिक्रमणीयं सुहृद्राक्यमिति स्थितो ऽस्मि । विदूषकः । । सपरितोषम् ॥ तेण हि चिरं मे जीव । । इत्युत्थातुमिच्छति ॥ 6राजा । तिष्ठ । शृणु मे सावशेषं वचः । विदूषकः । आणबेदु भवं । राजा । विश्रान्तेन भवता ममान्यस्मिमनायासे कर्मणि सहायेन भवितव्यम्। 9विदूषकः । किं मोद अखजिआए । राजा । यद्वक्ष्यामि । विदूषकः । गहिदो खणो । 12-राजा । कः को ऽत्र भोः । प्रविश्य दौवारिकः । आणवेदु भट्टा । राजा । रैवतक । सेनापतिस्तावदाहूयताम् । 15दौवारिकः । तधा । ॥ इति निष्क्रम्य पुनः सेनापतिना सह प्रविश्य ॥ एदु एदु अजो । एस आलावदिण्णकण्णो भट्टा इदो जेव चिट्टदि । उवसप्पदु णं अजो । 18सेनापतिः । । राजानमवलोक्य खगतम् ॥ कथं दृष्टदोषापि मृगवा स्वामिनि केवलं गुणायैव संदृत्ता । तथा हि देवः अनवरतधनुज्यस्फालनक्रूरकर्मा रविकिरणसहिष्णुः खेदलेशैरभिन्न अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥ ४ ॥ Dated b (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/३९&oldid=83535" इत्यस्माद् प्रतिप्राप्तम्