पृष्ठम्:Kalidasa's Śakuntala.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमो ऽङ्कः [-1.24-27 राजा । ।॥ शकुन्तलामुपेत्य ॥ अपि तपो वर्धते । ॥ शकुन्तला ससाध्वसमवन तमुखी तिष्ठति ॥ 6 अनुसूया । इदाणिं अदिधिविसेसलम्भेण । प्रियंवदा । साअदं अज्जस्स । इला सउन्तले । गच्छ । उडआदो फल मिस्सं अग्धं । उबहर । इदं पि पादोद भविस्सदि । 9राजा । भवति । सूनृतयैव बाचा कृतमातिथ्यम् । अनुसूया । तेण हि इमस्सिं सहावसीदलाए सत्तबण्णवेदिआए उबविसिअ परिस्समं अवणेदु अज्जो । 12राजा। ननु यूयमप्यनेन धर्मकर्मणा परिश्रान्ताः । तन्मुहूर्तमुपविशत । प्रियंवदा । । जनान्तिकम् ॥ हला सउन्तले । उइदं णो दिधिपज्जुबासणं । ता एहि उवविसम्ह । ॥ इति सर्वा उपविशन्ति ॥ 15शकुन्तला। । आत्मगतम् ॥ किं णु क्खु इमं जणं पेक्खिअ तवोवणविरोहिणी विआरस्स गमणीअ म्हि संखुक्ता । राजा । ॥ सर्वा अवलोक्य । अहो । समानवयोरूपरमणीयं सौहार्दमत्रभव 18तीनाम् । प्रियंवदा । । जनान्तिकम् ॥ हला अणुसूए । को णु क्खु एसो दुरब गाहगम्भीराकेिदी महुरं आलवन्तो पहुत्तदक्खिण्णं वित्थारदि । 2ा अनुसूया । हला । ममावि कोदूहलं । पुच्छिस्सं दाव णं । । प्रकाशम् ॥ अज्जस्स महुरालावजणिदो विस्सम्भो मं आलावेदि । कदरो उण अजेण राएसिवंसो अलंकरी आदि कदरो वा देसो विरहपज्जुस्सुओ करी आदि । 24किं णिमित्तं अजेण सुउमारेण तोवणागमणपरिस्समे अप्पा उवणीदो ति। शकुन्तला । ॥ आत्मगतम् ॥ हिअअ । मा उत्तम्म । जं तए चिन्तिदं तं । अणुसूआ मन्तेदि । 27 राजा । ॥ स्वगतम् ॥ कथमिदानीमात्मानं निवेदयामि कथं वात्मनः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/३१&oldid=83527" इत्यस्माद् प्रतिप्राप्तम्