VII.20.25-]
Approximate Sanskrit Euivalents
20.25 शृणोतु । महाभागः ॥ महाप्रभावा । एषा । अपराजिता । नाम । सुरमौषधिः ।
अस्य । दारकस्य । जातकर्मसमये । भगवता । मारीचेन । दत्ता । एताम् । किल ।
मातापितरौ । आत्मानम् । च । वर्जयित्वा । अपरः । भूमिपतिताम् । न । गृह्णाति ।
20.3० तदा । सर्पः । भूत्वा । तं । दशति ।
20.32 अनेकशः ।
2०35 सुव्रते ॥ एहि ॥ इमम् । वृत्तान्तम् । नियमव्याकुलायै । शकुन्तलायै । गत्वा ।
निवेदयाब ।
०37 मुञ्च । माम् ॥ अज्जुकासकाशम् । गमिष्यामि ।
20.39 दुःषन्तः । मम । तातः । न । खलु । त्वम् ।
20.42 विकारकाले । अपि । प्रकृतिस्वाम् । सर्वदमनस्य । ओषधिम् । श्रुत्वा । न । मे ।
आसः ! । आत्मनः । भागधेयेषु॥ अथ । वा। यथा। मिश्रकेश्या । मे। आख्यातम् ।
तथा । संभाव्यते । एतत् ।
21. 1 न । खलु । आर्यपुत्रः । अयम् ॥ तत् । कः । नु । खलु । एषः । कृतरक्षाम
ङ्गलम् । मे । दारकम् । गात्रसङ्गेन । दूषयति ।
21.4 अज्जुके ॥ एषः । कः । अपि । परकीयः । माम् । पुत्रकः । इति । आलपति ।
2. 8 हृदय ॥ समाश्वसिहि । समाश्वसिहि ॥ प्रहार्य । निवृत्तमात्सर्येण । अनुकम्पिता ।
अस्मि । दैवेन । आर्यपुत्रः । एव । एषः ।
2. 1 जयतु । जयतु ।
23. 1 अज्जुके ॥ कः । एषः ।
वत्स ॥
23. 2 भागधेयानि । पृच्छ ।
24.2 उत्तिष्ठतु । उतिष्ठतु । आर्यपुत्रः ॥ नूनम् । मम । सुखप्रतिबन्धकम् । पुराकृतम् ।
तेषु । दिवसेषु । परिणामसुखम् । आसीत् । येन । सानुक्रोशः। अपि । आर्यपुत्रः ।
तथा । संवृत्तः ।
24. 5 अथ । कथम् । आर्यपुत्रेण । स्मृतः । अयम् । दुःखभागी । जनः ।
[146
अाश्वासः. C.
पृष्ठम्:Kalidasa's Śakuntala.djvu/१६६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
