पृष्ठम्:Kalidasa's Śakuntala.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[1.3. 11 –] Approximate Sanskrit Eguivalents 3.11 गृहीत । क्षणः । 3.13 आज्ञापयतु । भर्ता । 3.15 तथा ॥ एतु । एतु । आर्यः ॥ एषः । आलापदत्तकर्णः* । भर्ता । इतः । एव । तिष्ठति ॥ उपसर्पतु । एनम् । आर्यः । 5. 1 ओपेहि । रे । उत्साहयितः । ओपेहि ॥ अत्रभवान् । प्रकृतिम् । आपन्नः ॥ त्वम् । तावत् । दास्याः-पुत्रः । अटवीतः । अटवीम् । आहिण्ड । यावत् । शृगाल मृगलेोलुपस्य । कस्य । अपि । जीर्णक्षस्य । मुखे । निपतितः । भवसि । 7.2 भोः । उत्साहयितः ॥ निष्क्राम । निष्क्राम । 7. 5 यत् । महाराजः । आज्ञापयति । 7.6 कृतम् । भवता । निर्मक्षिकम् ॥ तत् । एतस्मिन् । पादपच्छायाविरचितवितानस नाथे। शिलातले। उपविशतु। भवान् । यावत् । अहम् । अपि। सुखासीनः । भवामि । 7. 9 एतु । एतु । भवान् । 7.12 ननु । भवान् । एव । मे । अप्रतः । वर्तते । 7.15 भवतु ॥ न । अस्य3 । प्रसरम् । वर्धयिष्यामि ॥ भोः । यतः । सा । तापसकन्यका । अनभ्यर्थनीया । ततः । तया । किम् । दृष्टया । 8.2 तत् । कथय । 9. 1 भोः । यथा । कस्य । अपि । पिण्डखर्जुरैः । उद्वेजितस्य । तिन्तिडिकायाम् । श्रद्धा । भवति । तथा । अन्तःपुरस्तीरखपरिभोगिनः4 । भवतः । इमम् । प्रार्थना । 9. 5 तत् । खलु । रमणीयम् । नाम । यत् । भवतः । अपि । विस्मयम् । उत्पादयति । 1०. 1 सर्वथा । प्रत्यादेशः । खलु । सा । रूपवतीनाम् । 11. 1 तेन । हि । लघु । लघु । गच्छतु । भवान् । मा । तावत् । सा । तपस्विनी । कस्य । अपि । इङ्गदीतैलचिकणशीर्षस्य । हस्ते । निपतिष्यति । 11. 4 अथ । तव । उपरि । कीदृशः । पुनः । अस्याः । चित्तरागः । 12. 1 किम् । नु । खलु । दृष्टमात्रस्य । एव । भवतः । अङ्कम् । आरोहतु । [18 I Gr.s564.– 2 For दिण्ण = दत्त see Gr. 5 566.–3 Gr. 8423. - 4 Gr.8344. [Digitized by (Google