[1.3. 11 –]
Approximate Sanskrit Eguivalents
3.11 गृहीत । क्षणः ।
3.13 आज्ञापयतु । भर्ता ।
3.15 तथा ॥ एतु । एतु । आर्यः ॥ एषः । आलापदत्तकर्णः* । भर्ता । इतः । एव ।
तिष्ठति ॥ उपसर्पतु । एनम् । आर्यः ।
5. 1 ओपेहि । रे । उत्साहयितः । ओपेहि ॥ अत्रभवान् । प्रकृतिम् । आपन्नः ॥ त्वम् ।
तावत् । दास्याः-पुत्रः । अटवीतः । अटवीम् । आहिण्ड । यावत् । शृगाल
मृगलेोलुपस्य । कस्य । अपि । जीर्णक्षस्य । मुखे । निपतितः । भवसि ।
7.2 भोः । उत्साहयितः ॥ निष्क्राम । निष्क्राम ।
7. 5 यत् । महाराजः । आज्ञापयति ।
7.6 कृतम् । भवता । निर्मक्षिकम् ॥ तत् । एतस्मिन् । पादपच्छायाविरचितवितानस
नाथे। शिलातले। उपविशतु। भवान् । यावत् । अहम् । अपि। सुखासीनः । भवामि ।
7. 9 एतु । एतु । भवान् ।
7.12 ननु । भवान् । एव । मे । अप्रतः । वर्तते ।
7.15 भवतु ॥ न । अस्य3 । प्रसरम् । वर्धयिष्यामि ॥ भोः । यतः । सा । तापसकन्यका ।
अनभ्यर्थनीया । ततः । तया । किम् । दृष्टया ।
8.2 तत् । कथय ।
9. 1 भोः । यथा । कस्य । अपि । पिण्डखर्जुरैः । उद्वेजितस्य । तिन्तिडिकायाम् ।
श्रद्धा । भवति । तथा । अन्तःपुरस्तीरखपरिभोगिनः4 । भवतः । इमम् । प्रार्थना ।
9. 5 तत् । खलु । रमणीयम् । नाम । यत् । भवतः । अपि । विस्मयम् । उत्पादयति ।
1०. 1 सर्वथा । प्रत्यादेशः । खलु । सा । रूपवतीनाम् ।
11. 1 तेन । हि । लघु । लघु । गच्छतु । भवान् । मा । तावत् । सा । तपस्विनी ।
कस्य । अपि । इङ्गदीतैलचिकणशीर्षस्य । हस्ते । निपतिष्यति ।
11. 4 अथ । तव । उपरि । कीदृशः । पुनः । अस्याः । चित्तरागः ।
12. 1 किम् । नु । खलु । दृष्टमात्रस्य । एव । भवतः । अङ्कम् । आरोहतु ।
[18
I Gr.s564.– 2 For दिण्ण = दत्त see Gr. 5 566.–3 Gr. 8423. - 4 Gr.8344.
[Digitized by
(Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/१३८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
