पृष्ठम्:Kalidasa's Śakuntala.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। | 119] 19. I एवम् । नु-एतत् । of the Prakrit words. 13. 1 गृहीतपाथेयः । कृतः । असि । तया ॥ तत् । अनुरक्तम् । तपोबने । त्वाम् । तर्कयामि । 13.3 कः । अपरः । अपदेशः ॥ ननु । भवान् । राजा । 13. 5 नीवारषष्ठभागम् । मे । तापसाः । उपहरन्तु । इति । 14. 3 जयतु । जयतु । भर्ता ॥ एतौ । खलु । द्वैौ । ऋषिकुमारकौ । प्रतिहारभूमिम् । उपखितौ । 14. 6 यत् । भर्ता । आज्ञापयति ॥ इतः । इतः । एतम् । 16.1० अयम् । इदानीम् । ते । अनुकूलः । गलहस्तः । 16.12 यत् । देवः । आज्ञापयति । 17.4 प्रथमम् । अपरिबाधम् । आसीत् । सांप्रतम् । राक्षसवृत्तान्तेन । सपरिवाधम् । 17. 6 एषः । खलु । तब । चक्ररक्षी । भूतः । अस्मि । 7. 7 सज्जः । रथः । भर्तुः । विजयप्रस्थानम् । ओपेक्षते ॥ एषः । पुनः । नगरात् । देवीनाम् । सकाशात् । करभकः । आगतः । 17.1० अथ । किम् । 17.12 करभक ॥ एषः । भर्ता ॥ उपसर्पतु । भवान् । 17.14 जयतु । जयतु । भर्ता ॥ देव्यः । विज्ञापयन्ति । 17.17 आगामिचतुर्थदिवसे । पुत्रपिण्डपालनेो । नाम । उपवासः । भविष्यति ॥ तत्र । दीर्घयुषा । अवश्यम् । वयम् । संभावयितव्याः । इति । 1721 भोः ॥ त्रिशहुः । इव । अन्तरा । तिष्ठ । 18.3 भोः ॥ मा । राक्षसभीरुकम् । माम् । अवगच्छ । 18. 5 तेन । हि । राजानुजः । इव । गन्तुम् । इच्छामि । 18. 8 ही । ही ॥ युवराजो । अस्मि । संवृत्तः । ! (Gr. 8 411. [-11. 19.1 Doted b (Google