115]
[-1.29:8
2448 शृणेतु । आर्यः ॥ पुरा । किल । तस्य । राजर्षेः । उग्रे । तपसि । वर्तमानस्य ।
कथम् । अपि ।. जातशः । देवैः । मेनका । नाम । अप्सराः । । नियमविन्नका
रिणी । प्रेषिता ।
24.52 ततः । वसन्तोदारमणीये । समये । उन्मादयितृ । तस्याः । रूपम् । प्रेक्ष्य ।
24-55 अथ । किम् ।
25. 3 पुनः । अपि । वक्तुकामः । इव । आर्यः ।
25.7 तेन । हि । अलम् । विचारितेन ॥ अनिर्यन्त्रणनियोगः । खलु । तपखिजनः ।
26. 1 आर्य ॥ धर्माचरणपरवशः। अयम् । जनः ॥ गुरोः । पुनः । अस्याः । अनुरूप
वरप्रदाने । संकल्पः ।
27. 1 अनुसूये ॥ गमिष्यामि । अहम् ।
27.2 किम् । निमित्तम् ।
2. 3 इमाम् । असंबद्धप्रलापिनीम् । प्रियंवदाम् । आर्यायै । गौतम्यै । गत्वा । नि
बेदयिष्यामि ।
2. 5 सखि ॥ न । युक्तम् । आश्रमवासिनः । जनस्य । अकृतसत्कारम् । अतिथि
विशेषम् । उज्झित्वा । खच्छन्दतः । गमनम् ।
28. 1 सखि । चण्डि ॥ न । लभ्यते । गन्तुम् ।
28.2 किम् । इति ।
28. 3 द्वे । मे । वृक्षसेचनके । घारयसि ॥ ताभ्याम् । तावत् । आत्मानम् । मोचय2 ।
ततः । गमिष्यसि ।
29.4 तन्न । हिँ । न । अर्हति । इमम् । अहुरीयवियोगम्। कर्तुम् । आर्यः ॥ आर्यस्व ।
वचनात् । एव । अनृणा । एषा । भवतु ।
29.6 सखि । शकुन्तले । मेोचिता । असि । अनुकम्पिना । आर्येण । अथ । वा ।
महाराजेन ॥ तत् । कुत्र 3 । इदानीम् ।' गमिष्यसि ।
29. 8 न । एतम् । परिहरिष्यामि । यदि । आत्मनः । प्रभवामि ।
! Gr. $ 328; 41० . – 2 orig. मोचापय, G. 8 552. – 3 Gr. $ 428 .
पृष्ठम्:Kalidasa's Śakuntala.djvu/१३५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
