पृष्ठम्:Kalidasa's Śakuntala.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० 27 एदं किल मादापिदरे गेणहृदि । सप्तमो ऽङ्कः अत्ताणअं च वज्जिअ अवरो |- vii. 21. 1 भूमिपडिदं ण राजा । अथ गृह्णाति । 3०प्रथमा । तदा सप्पो भविअ तं दंसदि । राजा । अथात्रभवतीभ्यां कदा चिदन्यत्र प्रत्यक्षीकृतमिदम् । उभे । अणे असो । 3राजा । । सहर्षम् ॥ तत्किं खल्विदानीं पूर्णमात्मनो मनोरथं नाभिनन्दामि। ॥ इति बालकं परिष्वजते । द्वितीया । सुव्वदे । एहि । इमं वुत्तन्तं णिअमवाउलाए सउन्तलाए गदुआ 36णिवेदेम्ह । ॥ इति निष्क्रान्ते ॥ बालः । सुश्च मं । अय्युआशआशं गमिश्शं । राजा । पुत्रक । मयैव सह मातरमभिनन्दयिष्यसि । 39बालः । दुश्शन्ते मम तादे ण क्खु तुमं । राजा। । सस्मितम् ॥ एष विवाद एव मां प्रत्याययति । ॥ ततः प्रविशत्येकवेणीधरा शकुन्तला ॥ 42शकुन्तला । । सवितर्कम् ॥ विआरकाले वि पइदित्थं सव्वदमणस्स ओसहिँ सुणिअ ण मे आसो अत्तणो भाअषेएसुं । अध वा जधा मिस्सकेसीए मे आचक्खिदं तधा संभावी दि एदं । ॥ इति परिक्रामति । 45राजा । ॥ शकुन्तलां दृष्टा सहर्षखेदम् ॥ अये । इयमत्रभवती शकुन्तला वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घ विरहव्रतं बिभर्ति ॥ २१ ॥ शकुन्तला । । श्धात्तापविवर्ण राजानमवलोक्य सवितर्कम् ॥ ण क्खु अज्जउत्तो [Digitized by (Google