पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/6

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं क्षुद्ररोगस्थानम् । विषया: " त्साकथनं धान्यव्यापदुत्पतिनिदानचिकेि अ० १६ 3\ף |. विषया, वापीभङ्गादिस्वेदस्य प्रखेकमुत्पतिप्रकारगु णादिकथनं च । पाकलरोगस्य हवनदेवताचनब्राह्मणभोजनगोदानादिभि: शान्तिकरणकथनं मन्त्रपठनादिभी राक्षसपिशाचादिभ्यो रक्षाकर्मकथनं नवग्रहाद्युद्देश्यकबलिदानकथनं भूतिकमैविधिकथनं च । नेत्ररोगाणां नामसंख्यास्थानादिकथनं नेत्रजातिकथनं दृष्टिजातिकथनमसाध्यनेत्रस्वरूपकथनं प्रावारक्यादिविंशतिनेत्ररोगाणां प्रलेकमुत्पत्तिनिदानचिकित्साकथनं च .

समाप्त चैतन्महारोगस्थानं प्रथमम् । विषया: वमथुरॉगस्य दोषजागन्तुकभेदद्वयकथनं दोषजवमथुरोगस्योत्पतिनिदानचिकित्साकथनं छर्दिप्रादुर्भावचिकित्साकथनमागन्तुकवमथुरोगस्योत्पत्तिनिदानचिकित्साकृच्छ्साध्यासाध्यत्वक्तथनं च ... ... ... ... अतीसाररोगस्य पक्वाशयसमुत्थामाशयसमुत्थभेदद्वयकथनं द्विविधातीसारस्योत्पातनिदानाचेकित्सासाध्यासाध्यत्वलक्षणकथनं च मदनजग्धकस्योत्पतिनिदानचिकित्सामू छापरिहारप्रकारादिकर्थनम् * तृणशेषीरोगस्योत्पतिनिदानचिकित्साक थनमुत्पत्तिसमकालं परिहारकथनं रिहारवकथनं व... ... . कर्मातिनीतरोगस्योत्पातिनिदानाविकित्सा हस्तिशालांप्रति जिगमिषोरज्ञातमान oK g to # @ 瓣 @

爱主 鸞 @ 象 } в अथ क्षुद्ररोगस्थानं द्वितीयम् । अ० विषया

3 o निदानचिकित्साकथनं विषस्य मूलजादिभेदत्रयकथनं च ... ... • * *

姆游瞻 \$ त्वङ्मांसादेिदशस्थानगतविषस्य प्रतिस्थानं लक्षणसाध्यासाध्यत्वकश्रनमू, प्रसङ्गा मनकथनं विषाभिभूतगजानां वेगत्रयागमनलक्षणकथनं साध्याविषाणां निदानमन्त्रौषधिभि: परिहारप्रकारकथनं च ... . ... zदिग्धविद्धस्य निदानचिकित्सादिकथनम् कोपादिकारणपञ्चककथनं च पन्नगानां भेद चतुष्ट्रयकथनं प्रखेकं स्वृरूंपकर्थनं च । चतुविंधपन्नगदंशनस्य ঘন দাড়ি मन्त्रपठनप्रकारादिकथनम्... ... ... १० स्फोटिकाया उत्पतिनिदानचिकित्साकथनं साध्यासाध्यलक्षणकथनं च । प्रसङ्गात्पशू t * * .تاسیس شد í. . चिकित्साकथनं च... ... ... ... '****ी अपवादबद्धस्योत्पातनिदानादिकथनम् पूर्वाबद्धस्य नामान्वर्थताकथनमुत्पतिकथन