पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/5

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

會蠢 हस्यायुर्वेदाध्यायविषयानुकमे— विषया: " Зfo ए, आगन्तुकरोगाणां नैमसंख्याकथनं मिष्टयङ्ककथनं साध्यासाध्यकृच्छ्रसाध्यरोगाणां नामकथनं, च ... ज्वरोत्पत्तिकथनम्, प्रसङ्गद्देवदानवयोर्युद्धकथनम्, देवानां स्वरक्षणार्थे शिवविष्णू। प्रति गमनवर्णनम्, शिवविष्णुसृष्टज्वरप्रज्वरपीडितदानवानां स्वरक्षणार्थं ब्रह्माणं • प्रति गमनं स्वस्य ज्वरप्रज्वरपीडाविमुक्ति-. प्राथैना च । प्रसङ्गाज्ज्वरप्रज्वरयोः स्वरूपवर्णनम्, ब्रह्मकृतदैल्यविज्वरत्वकथनं मृत्युलोकं प्रति ज्वरप्रज्वरयो: श्रेषणं च। ज्वरप्रज्वरपूर्वरूपलक्षणकथनम्... ... ... ज्वरस्य नरहयखरादिस्थान विशेषभेदेन ज्वराभितापखारेकादिनामविशेषकथनम्,ग थैकथनं मनुष्यभिन्नासह्यत्वकथनं च। ज्वरस्य मनुष्यसह्यत्वगजासह्यत्वयोर्हेतुकथनम्,पाकलस्य शुद्धबालादिदशभेदकथनम्, शुद्धबालादिदशविधपाकलस्य प्रलेकमुत्पत्तिहेतुलक्ष स्कन्दरोगस्य शोषणर्मिंतेनामान्तरान्वर्थत्वान्तरायामाद्विभेदत्रयकथनम्, अन्तरायामस्कन्दस्योत्पत्तिनिदानविकसितकृच्छु- . साध्यत्वकथनम्, बहिरायामव्याविद्धस्कन्दयोरुत्पतिनिदानासाध्यत्वकथनम्... ... १० पुराणकृशरोगस्य पाण्डुरोगइतिनामान्तरकथनं बातपित्तकफसंभवात्रैविध्यकथनं च। पित्तजूपुराणकृशनमान्तरपाण्डुरोगस्योत्पत्ति नामान्तरपाण्डुरोगस्योत्पत्तिनिदानविकेसि \} 象 發 尊 曝 参 象 & ९ विषया: Зfo प्रदुष्टानाहृस्य दुश्चिकित्स्यतमत्वकथनं च । मृत्तिकाजग्धानाहस्योत्पातिानेदानाविकित्साकथनं संनिपातानाहस्योत्पत्तिनिदानासाध्यत्वकथनं च... ■ 線 緣 •. १२

  1. िछलेतिनिदानचिकित्साकथनं विदग्धभो.

जनमूछत्पतिनिदानचिकित्साकथनं धान्यमूछेत्पतिनिदानचिकित्साकथनं स्नेहमूछे निदानचिकित्साकथनं पित्तमूछेत्पतिनिदान कथनं मार्गमूछेत्पत्तिनिदानचिकित्साकथनं • मयमूछत्पतिनिदानचिकित्साकथनं यवसमू 《 छेत्पत्तिनिदानचिकित्साकथनं च ... ... १३ ダ वातपित्तजादिसप्तविधशिरोरोगकथनम् पैतिकशिरोरोगोत्पतिनिदानाचेकित्साकथनं, कफजशिरोरोगोत्पत्तिनिदानचिकित्साकथनं 多漫哆 據 畿 蠍 象 卷 碑 綫粵 饑 ፃ\ १५ ।।