पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/116

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ पादरोगाध्यायः ] हस्त्यायुर्वेदः । १०५ अजस्रश्र(स्रं)वणाचास्य पूयकेशात्वमिष्यते ॥ इत्येतद्धक्षणं प्रोक्तं पूयकेशास्य दन्तिनः ॥ ४० ॥ नखान्तराणि सर्वाणि तलाः सतलसंधयः ॥ पच्यन्ते सहसा पस्यं विसर्पन्ति च सर्वेश्ाः ॥ ४१ ॥ पुनश्लेवोपरोहति भिद्यन्ते च पुनः पुनः । केशो विप्नुावकश्चैष र्पित्तासृग्वातसंभवः ॥ ४२ ॥ विटुता यस्य लक्ष्यन्ते केशैश्च तलसंधयः ॥ (*सग्रन्थिभिवांतरक्तंीत्केशग्रन्थिः सविठुतः ।। ४३ ।। कुपितः पित्तमादाय यद्ा तिष्ठति मारुतः । तलसंधिषु नागस्य तेन केशोऽस्य जायते ॥ ४४ ॥ सरुज: सपरीोदाहः क्षिप्रपाकी विसर्पक: ॥ पच्यन्ते सहसा तस्य समन्तात्तलसंधयः ) ।। ४५ ।। समन्तकेशं जानीयान्नागस्य भृशदारुणम् ॥ तत्र यस्य विमुच्यन्ते न स शाक्यश्चिकित्सितुम् ।। ४६ ॥ मोहयोः पलिहस्ते च विक्कानखशिखामु च ॥ संनिपातोद्भवैः केशैर्मयूरुशिास्वसंस्थितेः ।। ४७ ।। दीर्धेः प्रविरलैः कृष्णेः श्वेताग्रैर्वाऽपि रोमभिः । मिश्रेरुिणपर्यन्ते: कचकेशा: स उच्यते ।। ४८ ।। एतेष्वेव प्रदेशेषु स्रुक्ष: परमदारुणः । वातजो लक्ष्यते केशाः कदम्बकुमुमाकृतिः ।। ४९ ।. कदम्बकेशं तं विद्यान्नागस्य भ्रुशदारुणम् । पळिपादे च कूर्मे च पोङ्गुयोः पलिहस्तयोः ॥ ५० ॥ विकयोरपि यस्य स्पात्केशैः फुद्धेः सवेदनैः । शतध्रयेव च दृश्यन्ते वृत्ता: पादाः समन्ततः ॥ ५१ ॥ संफुल्छमिति तं विद्यात्केशं वातसमुद्भवम् । गजस्य कुपितं पित्तं यदा पादेषु तिष्ठति ॥ ५२ ।। कुठाराख्यस्तदा रोगः पादजो बाधते द्विपम् ॥ नखान्तरेषु सर्वेषु मांसं समुपचीयते ॥ ५३ ॥ 능 धनुराकारविहद्भयमध्यगतपाठः कपुस्तके नास्ति ॥ ‘Y १ क. कोशी ॥ २ ख. °क्तान्केश° ।