पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः त्र्यास्ये पञ्चगुणाधिके हुतवहोपेन्द्राक्ष वह्निदिप- श्वेतांशुद्विरदे भकर्म करदृङ्मानेऽपि गच्छ: किवान् || १०५ ॥ इति परिकर्मविधौ सप्तमं सङ्कलितं समाप्तम् || व्युत्कलितम् । अष्टमे व्युत्कलितपरिकर्मणि करणसूत्रं यथा - सपदेष्टं स्वेष्टमपि व्येकं दलितं चयाहतं समुखम् । शेषेष्टगच्छगुणितं व्युत्कलित स्वष्टतं च ॥ १०६ ॥ प्रकारान्तरेण व्युत्कलितधनस्वेष्टधनानयनसूत्रय- गच्छसहितेष्टमिष्टं चैकोनं चयहतं द्विहात्रियुतम् । शेषेष्टपदार्धगुणं व्युत्कलितं स्वेष्टवित्तपपि ॥ १०७ ॥ चयगुणभवव्युत्कलित धनानयने व्युत्कलितधनस्य शेषेष्टगच्छान यने च सूत्रम् इष्टधनोनं गणितं व्यवकलितं चयभवं गुणोत्थं च | सर्वेष्टगच्छशेषे शेषपदं जायते नस्य ॥ १०८ ।। शेषगच्छस्याद्यानयनसूत्रभू-- प्रचयगुणितेष्टगच्छस्स.दिः प्रभवः पदस्थ शेषस्य । प्राक्तन एव चयस्स्याद्गच्छस्पेष्टस्य तावेव ॥ १०९ गुणव्युत्कलित शेषगच्छस्थाद्यानयनसूत्रम्- गुणगुणितेऽपि चयादी तथैव मेोऽयमत्रशेषपदे । इष्टपदमितिगुणाहतिगुणितप्रभवो भवेकम् || १११ ॥ 23 JM गणितं