पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 गणितमारसङ्ग्रहः गुणधनस्य गच्छामसूत्रम मुखभक्के गुणवथान तथा गुणेन ह्ते । यावन्योऽत्र लतावन गच्यो गुणधनस्य ॥ ९ ॥ सुणसङ्कलितोहरणम् । दीनारपञ्चका दिद्विगुणं धनमर्जयन्नरः कश्चित् | प्राविष्टनगरीः कति अातान्तस्य दीनाराः ॥ ९९ ॥ सप्तमुख त्रिगुणचयात्रवर्गस्य किं धनं वणिजः । त्रिकपश्चकप प्रभवगुणोत्तरपदस्थापि ॥ १०० ॥ गुणसङ्कलिनोत्तर. धानयनसूत्रम् असकृब्येकं मुखहृतवित्तं येनोद्धृतं भवेत्त चयः । व्येकगुणगुणिनग. नोकपदमात्रगुणवधाप्तं प्रभवः ।। १०१ ।। अत्रोदेशकः । त्रिमुख गच्छङ्काम्बरगलांनधिधने कियान्प्रचयः । षड्डुणचयपथपाम्बराशि.लिगु, त्रिी वित्तमंत्र मुखं किम् || १०२ ॥ गुणसङ्कलितगच्छान वनसूत्रम् - एकोनगुणाभ्यस्त प्रशवहतं रूपसंयुतं वित्तम् । यावत्कृत्वो भक्तं गुणेन तद्वारसम्मितिर्गच्छः ॥ १०३ ॥ अत्रोद्देशकः । त्रिप्रभवं पटुगुणं सारं सप्मृत्युपेतसप्तशती । सप्ताग्रा ब्रूहि सरवे कियत्पदं गणक गुणनिपुण ॥ १०४ ॥ पश्चादिहिगुणोत्तरे शरगिरियेकप्रमाणे धने सप्तादि त्रिगुणे नगेशदुरितस्तम्बेरमर्तुप्रमे । 1 M द्य.