पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः अत्रोदेशकः । नव वदनं तच्चपदं भावाधिकशतचनं कियान्प्रचयः । पञ्च चयोऽष्ट पदं षट्पश्चाशच्छतघनं मुखं कथय ॥ ७७ ॥ स्वेष्टायुत्तरगच्छानयनसूत्रम् - सङ्कलिंते वेष्टहते हारो गच्छोऽत्र लब्ध इष्टोने । ऊनितमादिश्शेषे व्येकपदार्थोद्धृते प्रवयः ।। ७८ ।। अत्रोद्देशकः । चत्वारिंशत्सहिता पश्चशती गणितमत्र सन्दृष्टम् । गच्छप्रचयप्रभवान् 'गणितज्ञशिरोमणे कथय ॥ ७९ ॥ आयुत्तरगच्छ सर्वमिन सूत्रत्रयम् - उत्तरधनेन रहितं गच्छेनैकेन संयुत्तेन हृतम् | मिश्रधनं प्रभवस्स्यादिति गणक शिरोमणे विद्धि || ८० ॥ आदिधनोनं मिश्र रूपोछेन । सैकेन हृत प्रचयो गच्छविधानत्यद मुश्खे सैके ॥ १ ॥ मिश्रादपनीतेष्टौ मुखगच्छौ प्रचमिश्रविधिलब्धः | यो राशिस्स चयस्स्यात्करणमिदं सर्वतयोगे ॥ ८२ ॥ अत्रोद्देशकः । 2 द्वित्रिक पञ्चदशाग्रा चत्वारिंशन्मुखादिमिश्रधनम् | तत्र प्रभवं प्रचयं गच्छं सर्वं च मे ब्रूहि ॥ ८३ ॥ 1 M विगणय्य सखे ममाचक्ष्व. 2 M पदोनपदकृतिदलेन सैकेन । भक्तं प्रचयोऽत्र पदं गच्छविधानान्मुखे सैके ॥ 19