पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 गणितसारसङ्ग्रहः गच्छानयनसूत्रम् " अष्टोत्तरगुन अद्विगुणशेषकृतिसहितात् । मूलं चययु · छिनमानं चाहृतं गच्छः ॥ ६९ ॥ प्रकारान्तरेण नयन त्रम्- अष्टोत्तरगुण : रोहिगुणाधुत्तर विशेषकृतिसहितात् । मूलं क्षेपपदोगे दर्लितं जयभाजितं गच्छः ॥ ७० ॥ अत्रोदेशकः ॥ ८ आदि प्रयोऽष्टो ही रूपेणा त्रधात्कमाइडौ । खाको रसादिनेत्रं वेन्दुशा वित्तमंत्र को गच्छः ॥ ७१ ॥ आदिः पञ्च चयोऽष्टौ गुण जिवनमत्र को गच्छः । षट् प्रभवश्व चयोऽौ वहिदुस्त्वं पदं किं स्यात् ॥ ७२ ॥ उत्तराद्यानयनसूत्रम् आदिधनोनं गणितं पदोन पदकृतिदलेन सम्भजितम् । प्रचयस्तद्धनहीनं गणितं प्रभव ॥ ७३ ॥ आद्युत्तरानयनसूत्रम् प्रभवो गच्छापत्पनं विर्णकाणित चयहीनम् । पदहतधनमाधूनं कितं प्रचयः ॥ ७४ ॥ प्रकारान्तरेणोत्तराद्यानयनसूत्रद्वयभू द्विहतं सङ्कलितधनं गच्छहतं हिगुणितादिना रहितम् । विगतैकपदविभक्तं प्रचयस्स्यादिति विजानीहि ॥ ७५ ॥ द्विगुणितसङ्कलितथनं गच्छहृतं रूपरहितगच्छेन । ताडितचयेन रहितं द्वयेन सम्भाजितं प्रभवः || ७६ ॥