पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16 गणितसारसग्रह: घनमूलम् । षष्ठे घनमूलपरिकर्माणि करणसूत्रं यथा- अन्त्यघनाद पहृतवनमूलकृतित्रिहतिभाजिते भाज्ये । प्राक्त्रिहताप्तस्य कृतिश्शोध्या शोध्ये घनेऽथ घनम् ॥ १३ ॥ 'घनमेकं द्वे अघन घनपदकृत्या भजेत्रिगुणयामनतः । पूर्वत्रिगुणाप्तकृतिस्त्याज्याप्तघनश्च पूर्ववलब्धपदैः ॥ १४ ॥ अत्रोद्देशकः । एकादिनवान्नानां वनात्मनां रत्नशशिनवाब्धीनाम् । 'नगरसवसुरवर्तगजक्षपाकराणाञ्च मूलं किम् ॥ ५५ ॥ गतिनयमदशिस्विशशिनां मुनिगुणवत्वीक्षनव खराग्रीनाम् । 'वसु वयुग वाद्रिगतिकरिचन्द्रनां गृहाण पदम् ॥ ५६ ।। चतुःपयोयग्निशराक्षिदृष्टि हयेभरवव्योमभयेक्षणस्य । वदाष्टकर्माब्धिवघातिभाव द्विवह्निरत्नर्तुनगस्य मूलम् ।। ५७ ॥ द्रव्याश्वशैलदुरितरखवयद्रिभयस्य वदत घनमूलम् । नवचन्द्र हिमगुमुनिशशिलब्ध्यम्बरखरयुगस्यापि ॥ १८ ॥ ' गतिगज विषयेषुविधुस्वराद्रिकरगतियुगस्य भण मूलम् । लेख्या श्वनगनवाचलपुर वरनयजीवचन्द्रमसाम् ॥ १९ ॥ गतिरखरदुरितेभाम्भोधितार्क्ष्यध्वजाक्ष- विकृतिनवपदार्थद्रव्यवहीन्दुचन्द्र | जलधरपथरन्ध्रेष्वष्टकानां घनानां गणक गणितदक्षाचक्ष्व मूलं परीक्ष्य || ६० ।। इति परिकर्मविधौ षष्ठं घनमूलं समाप्तम् ॥' 2M गिरि. 1 This stanza is not found in M. 1M विधुपुरखरस्त्ररर्तुज्वलनधराणां. JM रसा. This stanza is not found in M