पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः अन्त्यान्यस्थानकृतिः परस्परस्थानसङ्गणा त्रिहता । पुनरेवंत सर्वपदघनान्वितो वृन्दम् ॥ ४६ ॥ ' अन्त्यस्य घनः कृतिरपि सा त्रिहतोत्सार्य शेषगुणिता वा । शेषकृतिस्त्र्यन्त्यहता स्थाप्योत्सा वमत्र विधिः ।। ४७ ५ अत्रोद्देशकः । 'एकादिनवान्तानां पञ्चदशानां शरेक्षणस्यापि रसवह्नयोर्गिरिनगयाः कथय घनं द्रव्यलब्ध्यो || ४८ ॥ हिमकरगगनेन्दूनां नयगिरिशशिनां वरेन्दुबाणानाम् । वद मुनिचन्द्रवतीनां वृन्दं चतुरुदविगुणशशिनाम् ॥ ४९ ॥ राशिर्धनीकृतोऽयं शतद्वयं मिश्रितं त्रयोदशभिः । तद्द्गुिणोऽस्मात्रिगुणश्चतुर्गुणः पञ्चगुणितश्च ।। ५ || शतमष्टषष्टियुक्तं दृटमभीष्टं घनं विशिष्टनमैः । एकादिभिरष्टान्यैर्गुणितं वद तद्धनं शीघ्रम् ॥ ११ ॥ बन्धाम्बरर्तुगगनेन्द्रियकेशवानां सङ्ख्याः क्रमेण विनिवाय धनं गृहीत्वा । आचक्ष्व लब्धमधुना करणानुयोग- गम्भरितारतरसागरपरिश्वत् ॥ १२ ॥ इति परिकर्मविधौ पञ्चमो घनस्समाप्तः || DM रपि. Mगो वा. 3 This stanza is omitted m M. The following stanzi is found as a पाठान्तर in P, K and B : though not quite explicit, it mentions two of the processes above described :- त्रिममगुणोऽन्त्यस्य वनस्तद्वर्गावगुणितो हतश्शे वै । उत्सार्य शेषकृतिरथ निष्ठा त्रिगुणा घनस्तथाग्रे वा ॥ Instead of stanzas 48 and 49, M reads 15 एकादिनवान्तानां रुद्राणां हिमकरेन्द्रनाम् । वद मुनिचन्द्रयतीनां बृन्दं चतुरुदधिगुणशशिनाम् ॥