पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः पारकर्मव्यवहारः इतः परं परिकर्माभिधानं प्रथमव्यवहारमुदाहरिष्यामः । प्रत्युत्पन्नः । 1 तत्र में प्रत्युत्पन्न परिकर्मणि करणसूत्रं यथा-

  • गुणयेद्गुणेन गुण्यं कवाटसन्धिक्रमेण 'संस्थाप्य ।

राश्यर्घखण्डतत्स्थैरनुलोमविलोममार्गाभ्याम् ॥ १ ॥ अत्रोद्देशकः । दत्तान्येकैकस्मै जिनभवना याम्बुजानि तान्यष्टौ । वसतीनां चतुरुत्तरचत्वारिंशच्छता कति ॥ २ ॥ नव पद्मरागमणयस्समर्चिता एकजिनगृहे दृष्टाः | साष्टाशीतिद्विशतीमितवसतिषु ते कियन्तस्युः ॥ ३ ॥ 'चत्वारिंशच्चैकोनशताधिकपुष्यरागमणयोऽर्च्याः । एकस्मिन् जिनभवने सनवशते ब्रूहि कति मणयः ॥ ४ ॥ तानि सप्तविंशतिरे कस्मिन् जिनगृहे प्रदत्तानि । साष्टानवातसहस्त्रे "सनवशते तानि कति कथय ॥ ५ ॥ २ " एकैकस्यां वसतावष्टोत्तरशतसुवर्णपद्मानि । एकाष्टचतुस्सप्तकनवषट्टुञ्चाष्टकानां किम् ॥ ६ ॥ 2 K तत्र च. 9 2 Kand B विन्यस्थोभौ राशी. ★ Bस्य हि. • B नस्या 7 M and B चत्वारिंशद्व्यका शताधिका. • M ते कियन्तस्स्युः. 12M प्रयुक्तनवशतगृहाणां किम्. 2 3 K and B सङ्गणयेत्. • D शतस्य कति भवनानाम्. . M ऽच्छा:. 10 M एकैकजिनालयाय दत्तानि 1' This stanza is tound only in M and Bo