पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खातव्यवहारः. हस्ताङ्गुलवर्गेण क्राकचिके पट्टिकाप्रमाण स्यात् । शाकाहयद्रुमादिद्रुमेषु परिणाहदैर्ध्य दस्तानाम् || ६९ ॥ संख्या परस्परन्ना मार्गाणां संख्या गुणित | | तत्पट्टिकासमाप्ता क्रकचकृत कर्मसंख्या स्यात् || ६६ ॥ शाकार्जुबाम्लवेनससरलासित तर्ज हुण्डुकाव्येषु | श्रीपर्णी कक्षा ख्यमेश्वनी-कमार्गस्य । षण्णवतिरङ्गुलानामायामः किकुेव विस्तारः || ६७३ ॥ अत्रोद्देशकः । शाकायतरी दीर्घः पोडश हत्ताश्च विस्तारः । सार्धत्रयश्च नार्गाश्चाष्टौ कान्यत्र कर्माणि : ६८ ॥ इति स्व।नव्यवहारे ऋकचिकाव्यवहारः समाप्तः ॥ 151 इति सारसङ्ग्रहे गणितशाचे महावीराचास्य कृतौ सप्तमः खात- व्यवहारः समाप्तः ॥