पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खतिव्यवहारः. 147 वापीप्रणालिकानां विमोचने तसदिष्टनणालिकासंयोगे तज्जलेन' वाघ्यां पूर्णायां सत्यां तत्तत्कालानयनसूत्रम् -- वापीप्रणालिका: स्वस्वकालमक्ताः तवर्गविच्छेदाः । तद्युतिभक्तं रूपं दिनांशक: स्यात्मणालिकाथुत्या ॥ तद्दिन भागह-मास्ते तज्जलगतयो भवन्ति तद्वाप्याम् ॥ ३३ ॥ अत्रोद्देशकः । चतस्त्रः प्रणालिकाः स्युस्तत्रैकैका प्रपूरयति वापीम् । द्वित्रिचतुः पश्चांशेर्दिनस्य कतिभिर्दिनांशैस्ताः ॥ ३४ ॥ त्रैराशिकाख्यचतुर्थगणितव्यवहारे सूचनामात्रोदाहरणमेव ; अत्र सम्यग्विस्तार्थ प्रवक्ष्यते- समचतुरश्रा वापी नवहस्तघना नगस्य तले । तच्छिरवराज्जलधारा चतुरश्राङ्गुलमानविष्कम्भा ॥ ३५ ॥ पतिताग्रे विच्छिन्ना तथा घना सान्तरालजलपूर्णा | शैलोत्सेधं वाप्यां जलप्रमाणं च मे ब्रूहि ॥ २३ ॥ वापी समचतुरश्रा नवहस्तघना नगस्य तले | अङ्गुलसमवृत्तघना जलधारा निपतिता च तच्छिखरात् ॥ ३७ ॥ अग्रे विच्छिन्नाभूतस्या वाप्या मुखं प्रविष्टा हि । सा पूर्णान्तरगतजलधारोत्सेधेन शैलस्व । उत्सेधं कथय सत्वे जलप्रमाणं च विगणय्य ॥ ३८३॥ समचतुरश्रा वापी नवहसपना नगस्य तले | तच्छिखराज्जलवारा पनिताङ्गुयनत्रिकोणा ता || ३९३ ॥ वापीमुखप्रविष्ठा साये छिन्नान्तरालजलपूर्णा | कथय सरवे विगणय्य च गिर्वुत्सेधं जलप्रमाणं च ॥ ४० ॥