पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खातव्यवहारः. सर्वामिरेन्द्र कुठातिपादपीउं सर्वज्ञमव्ययमचिन्त्यमनन्तरूपम् । भव्यप्रजासरलिजाकरबालयानं भक्त्या समामि शिरसा जिनवर्धमानम् ॥ १ ॥ क्षेत्राणि यानि विविधानि पुरोदितानि तेषां फलानि गुणितान्यवगाइन | नि (नेन) । कर्मान्तिकौण्ड्रफलसूक्ष्म विकल्प पनि वक्ष्यामि सप्तममिदं व्यवहारवारम् ॥ २ ॥ सूक्ष्मगणितम्. अत्र परिभाषाश्लोकः-- हस्तघने पांसूनां द्वात्रिंशत्पलशतानि पूर्याणि । उत्कीर्यन्ते तस्मात् षट्त्रिंशत्पलश सुनीह ॥ ३ ॥ रखातगणितफलानयनसूत्रम्- क्षेत्रफलं वेधगुणं समखाते व्यावहारिकं गणितम् । मुरवतलयुनिदलमथ सत्सङ्ख्याप्तं स्यात्तमीकरणम् ॥ ४ ॥ अत्रोद्देशकः. समचतुरश्नस्याष्टौ बाहुः प्रतिबाहुकच वैषश्च । क्षेत्रस्य खातगणितं समाते किं भवेत्र ॥ ५ ॥ त्रिभुजस्य क्षेत्रस्य द्वात्रिंशद्वाहुकस्य वेधे तु । षट्त्रिंशदृष्टास्ते षडङ्गुल न्वरूप किं गणितम् ॥ ६ ॥ साष्टशतव्यासस्य क्षेत्रस्य हि षष्टिसहितशतम् । वेधो वृत्तस्य त्वं समरवाते किं फलं कथय ॥ ७ ॥ आयतचतुरश्रस्थ व्यातः पञ्चायविंशतिर्वाद्दुः । षष्टिवेंधोऽष्टशतं कथयाशु समस्य वातस्य ॥ ८ ॥ 14