पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

126 गणितसारसङ्ग्रहः कर्णो गणितेन समः सनवतुरअस्त्र को भवेद्वाहुः | रज्जुर्द्धिगुणोऽन्यस्थ क्षेत्रत्य पताब मे कथय ॥ ११४३ ॥ आयतचतुरश्रत्य क्षेत्रस्य च रज्जनुल्यनिह गणितम् | गणितं कर्णेन समं क्षेत्रपान्यरत्र को बाहुः ॥ ११९३ ॥ कस्यापि क्षेत्रस्य त्रिगुणो बाहुर्धनाव को बाहुः | कर्णश्चनुर्गुणोऽन्यः समचतुरवस्थ गणितफलात् || ११६३॥ आयतचतुरश्रस्य श्रवणं द्विगुणं त्रिगुणो बाहुः । कोटिश्चतुर्गुणा तै रज्जुश्रुतैर्द्विगुणितं गणितम् ॥ ११७ ्॥ आयतचतुरस्य क्षेत्रस्य च रज्जुरत्र रूपसवः । कांटिः को चातुर्या शीघ्र विगणथ्य मे कथय ॥ ११८३ ॥ कर्णो द्विगुणो बाहुल्विगुण कोटिश्चतुर्गुणा मिश्रः | रज्ज्व। तह तत्क्षेत्रया तचतुरथकस्य रूपतमः || ११९३ ॥ पुनरपि जन्चायतचतुर अक्षेत्रय बीजत यानयने करणसूत्रम्- कोट्यून कर्णदलत समुजययोश्च पदे । आयतचतुरश्रस्य क्षेत्रस्येयं क्रिया जन्ये ॥ १२०३ ॥ अत्रोद्देशकः । आयतचतुरश्रस्य च कोटिः पञ्चाशदधिकपञ्च भुजा | साष्टाचत्वारिंशात्रसप्ततिः श्रुतिरंथात्र के बीजे ॥ १२१ ॥ इष्टकल्पितसङ्ख्याप्रमाणवत्कर्णसहितक्षेत्रानयनसूत्रम्-- यद्यत्क्षेत्रं जातं बीजैस्संस्थाप्य तस्य कर्णेन । इष्टं कर्णं विभजेल्लाभगुणाः कोठिदोः कर्णाः || १२२ ॥ अत्रोद्देशकः । एकद्विकाद्वक त्रिकचतुष्कसप्तैकसाष्टकानां च । गणक चतुर्णां शीघ्रं बीजैरुत्थाप्य कोटिभुजाः ॥ १२३ ३ ॥