पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 गणितसारसङ्ग्रहः || अत्रोद्देशकः । एकक्षयमेकं च द्विक्षयमेकं त्रिवर्णमेकं च । वर्णचनुपके च द्वे विकाच चत्वारः || १७० सप्त चतुर्दशवर्णास्त्रिगुणितपक्षया श्राष्टौ । एताने की कृत्य ज्वलने क्षिप्त्वैव मिश्रवर्णं किम् । एतनूमिश्रसुवर्णं पूर्वैर्भक्तं च किं किमेकस्य || १७१३ ॥ इष्टवर्णाना मिष्टस्ववर्णानयन सूत्रम्- स्वैस्वैर्वर्ण मिश्रं स्वर्ण मिश्रेण भाजितम् । लब्धं वर्णं विजानीयात्तदिष्टाप्तं पृथक् पृथक् ॥ १७२३॥ अत्रोद्देशकः । विंशतिपणास्तु षोडश वर्णा दशवर्णपरिमाणैः । परिवर्तिता वद त्वं कति हि पुराणा भवन्त्यधुना || १७३३ ॥ अष्टोत्तरशतकनकं वर्णाष्टांशत्रयेण संयुक्तम् । एकादशवर्णं चतुरुत्तरदशवर्णकैः कृतं च किं हेम || १७४ ॥ 5 अज्ञातवर्णान वनसूत्रम् कनकक्षयसंवर्ग मिश्रं स्वर्णघ्नमिश्रतः शोच्यम् | स्वर्णेन हृतं वर्णं वर्णविशेषेण कनकं म्यात् || १७५ ॥ . अज्ञातवर्णस्य पुनरपि सूत्रम्- स्वस्वर्णवर्णविनिहतयोगं स्वर्णैक्यदृढहताच्छोध्यम् । अज्ञातवर्णहेम्ना भक्तं वर्ण बुधाः प्राहुः ॥ १७६३ ॥ अत्राद्देशकः । 1 ' षड्जलधिवह्निकनकैस्त्रयोदशाष्टर्तुवर्णकैः क्रमशः । 1 Here वह्नि is substituted for रनल, and तुवर्णकै: fo1 ष्ट वृतुक्षये:, as thereby the reading will be behter grammatically.