पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74 गणितसारसङ्घहः त्रिकशतयोगे दशभिर्मासैर्मुक्तं हि मूलं किम् ॥ ६५ ।। वृद्धियुक्तहीन समान मूलमिश्र विभागसूत्रम्- कालस्वफलोनाधिकरूपोतरूपयोग मिश्र | प्रक्षेपो गुणकारः स्वफलांनाधिकसमानमूलानि || ६६ ।। अत्रोद्देशकः । त्रिकपञ्चकाष्टकशतैः प्रयोगनोऽष्टास्वहस्रपश्चशतम् । विंशतिसहितं बृद्धिभिरुद्धृत्य समानि पञ्चभिर्मासैः ॥ ६७ ॥ त्रिकषवाष्टकषष्ट्या मासद्वितये चनुस्सहस्राणि । पत्राशद्विशतयुतान्यतोऽष्टमासकफलाटते सदृशानि ॥ ६८ ॥ द्विकपञ्चकनवकशते मासचतुपके त्रयोदशसहस्रम् | सप्तशतेन च मिश्रा चत्वारिंशत्सवृद्धिसममूलानि ॥ ६९ ॥ सैकार्धक पश्चाधकषड र्धकाशीतियोगयुक्तास्तु । नासाष्टके षडधिका चत्वारिंशच्च षटृतिशतानि ॥ ७० ॥ सङ्कलितस्कन्धमूलरय मूलवृद्धिविमुक्तिकालानयनसूत्रम्- स्कन्धाप्तमूलचितिगुणितस्कन्धेच्छाग्रघातियुतमूलं स्यात् । स्कन्धे कालेन फलं स्कन्धो हृतकालमूलहतकालः ॥ ७१ ॥ अत्रोद्देशकः । केनापि संप्रयुक्ता षष्टिः पञ्चकशतप्रयोगेण | मासत्रिपञ्चभागात् सप्तोत्तरतश्र सप्तादिः ॥ ७२ ॥ तत्षष्टिसप्तमांशकपदमितिसङ्कलितधनमेव । दत्वा तत्सप्तांशकवृद्धि प्रादाच चितिमूलम् ||

' मिश्रः is the reading found in the MSS.; मिश्र ts adopted as being mor satisfactory grammatically.