पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
त्रिपुरदाहो डिमः


 विरिञ्चिः--साधु साधु । (सर्वतो विभाव्य ) अपे ! समागत एवास्मि विप्णुलोकम् । तत्कथं करोमि!( स्वगतम् ) युंद्धदुर्भदो मुरारिर्वरं शापोदकेनैव तं शमयामि । ( प्रकाशम् ) अयि नारद ! न सहे समरविस्तरेण कालक्षेपं, तदहं शापेमैव केशवं शवीकरोमि ।

 कपटनारदः-(तूप्णीं तिष्ठन्स्वगतं सहर्षम्) दिट्टिआ कअकय्यो भविस्सं[१]

 विरिञ्चिः-( सनोघमुच्चै. )

सोऽन्यः सिन्धुपतिर्युगान्तविलसद्धेलासमुल्लङ्घने
 यस्मिन्कृष्ण ! भवान्वटदुमशिखाशास्वाश्रयेणोद्धृतः ।
शापाम्भीजलधिः प्रकोपवडवावैश्वानरोत्सङ्गितो
 व्राह्मः कोऽप्ययमद्रुतोऽभ्युदयते यस्ते निवापाञ्जलिः ॥ ७ ॥

 कृष्णः-( श्रुत्वा सभयम्) आः ! किमेतत् किमेतत् । (इत्युत्तिष्ठति )

 नारदः---( सप्तम्भ्रमं वेगादुपेत्य ) तात ! धिक्त्वां धिक्त्वाम् । किमनुचिते प्रवर्त्तसे ? । एप त्वां हरिरभ्युद्गच्छति ।

( कपटनारदस्तिरोधत्ते )

 विरिञ्चि-(नारदं दृष्ट्वा) कथमयं नारदः ? । (पार्श्वमवलोक्य कपटनारदुमदृष्ट्वा साश्चर्यभधोमुखस्तिष्ठति ) ।

 नारायणः-( सस्मितं सप्रश्रयम्) आर्यपितामह ! मुञ्च मुञ्च वैलक्ष्यम् । ठयक्षोऽपि देवस्त्वमिव केनापि दानवेन नारदरूपधारिणा हरिस्त्वामुपहसतीति साटोपकोपः कृतो मदधिक्षेपाय प्रजिघायात्र शिलादसूनुम् ।

( ततः प्रविशाति नन्दिनानुगन्यमानेो महेश. )

 महेशः ---- ( प्तानुतापम् )

अविमृश्पकारितेयं क्रूरा कालोरगी हहा । कापि
यद्दष्टमनिशमन्तः सशल्यभिव तप्यते ह्टदयम् ॥ ८ ॥

 अयि नन्दिन् । कथय कथय त्वदुदीरितदुरुदाहरणकन्दलितकोपः कथं वभूव, किमाह कृष्णः ।

 नन्दी ---- ( प्तप्रक्ष्रयम् ) अयि चतुर्दशजगन्नायक । किमेवम्नुलप्यते सर्व-


  1. दिप्टया कृतकायों भविष्यामि ।