पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
वत्सराजप्रणीतरूपफसङ्घहे


कृतैरर्द्धपथे त्वया रयवशाद्यावृत्य सम्पातिभि---
 स्तैरेवार्धशरैः किरातपृतनावृन्देऽत्र वैरायितम् ॥ ४४ ॥

 हरकिरातः-( विवृत्यावलोक्य स्वगतम् ) कथमतिक्रान्तं किरातैः ! । पार्थेनैव कृता निजा रक्षा । (प्रकाशम् ) दिद्विआ खु मुंक्कं चावलं किरदेहिं । उवरदो कोलाहलो[१]

 कण्ठीरवः-( सोपहासम्) उवरदं दाव किरादेर्हि येव । संपइ ताणं कलअलो कअन्तणअरे वट्टदि[२]

( हरकिरातः ससम्भ्रममवलोकते )

 अर्जुनः (सोपहासम् )

  मा विभेतु महाभागो मया वाणपरम्परा इमा दूरीकृताः ।

 हरकिरातः मुणिवीर ! दिण्णा मए तुह पणतिक्खा । करेदु भवं सरभसं मइ णिअसराइं अक्खदाइं[३]

 अर्जुनः-( साक्षेपं सगर्वम्) रे रे किरात !

शाकुन्तान्वयजा वयं नहि नहि व्यापारयामः शरा-
 न्सर्वत्रैव रणानभिज्ञमनसां वार्त्तैव का त्वादृशाम् ।
त्वामावर्त्तयतेऽथ किं मम धनुर्विद्यादिदृक्षारस-
 स्तत्पश्याद्रिशिलाविपाटनकलां मा यातु ते जीवितम् ॥ ४५ ॥
विदेशेपतश्च द्रावयति मां मुनिभावाद्विगुणाविर्भावः करुणारसः ।

 हरकिरातः-( सोपहामम् ) किं भण्णइ । दिट्टं येव तुअ कोअंडविज्चामाहप्पं, जेण तुमं णिायकज्ञ्चाइं साहिदुं अपहुप्पमाणो तवस्सीक[४]ओ ।

 अर्जुनः-(सक्रोधम् ) सर्वतः कनिष्ट मिध्यपा॒ग॒रिष्ट !

त्यामेकवाणव्ययहेलयैव किरात ! कर्त्तास्मि कृतान्तवश्यम् ।
छूट्टदि स्थितस्याद्यधनुर्द्धरस्य पिनाकपाणेः परमस्नि लज्चा ॥ ४६ ॥


  1. दिष्ट्या खठु मुक्तं चापल किरातैः । उपरतः कोलाहलः ।
  2. उपरतं तावत्किरातैरेव | सम्प्रति तेपा कलकल. कृतान्तनगरे वर्तते ।
  3. मुनिवीर ! दत्ता मया तव प्राणभिक्षा । करोनु भपान्, सरभसं मयि निजशरानक्षतान् ।
  4. किं भण्यने । दृष्टमेप तक् कोद्प्ण्डविद्यामाहात्म्यं, येन त्वं निजकार्याणि साधयितुमप्रमवन् तपस्वीकृनः ।