पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
किरातार्जुनीयव्यायोगः


 हरकिरातः-(सोल्लसहासम् ) अहो मे कम्मलाहचं संवुत्तं, जं तुह हिअए वाणभिन्ने तुमं तुह गुरू अ यावादिदो भविस्सदि[१] (इति बार्णे क्षिपति )।

 कण्ठीरवः-(अन्तरे भृत्वा बाणं पतन्तमादाय ।)रे रे ण अत्ताणं सुणेसि, णेर्यं मुर्णिदं मुणेसि[२]

 हरकिरतः--( सक्रोधम् ) रे रे सहुलअ ! कर्घ तुर्म ण वारेसि र्कठोरअं? णादिवराहपरम्मुहो हं | तेण एअं वग्गोअदि, ता संपद्द तं पि करिस्सं[३]

 शार्दूलकण्ठीरवौ--( साक्षेपम ) एहि एहि एर्वे """"" ।

 हरकिरातः--( स्वगतम् ) कथं सावज्ञः पार्थो न प्रकाशयति मयि पौरुपम् ! । नच्चाविज्ञातपौग्पनिकपाय देयमिदं महारत्रम् । तदहं दुर्योधनरूपमास्थाय परीक्षे पौरुपमस्य । ( इतेि दुर्योधनरूपं नाटयति )

 सिद्धा०--( वेिमाव्य साश्चर्यम् ) महाभाग पार्थ ! पश्य पश्य कोप्ययमन्य एव संवृत्तः ।

 अर्जुनः-( स्वगर्ते तक्रीधम् ) आः कधमपं दुरात्मा कुरूवंशर्पासनः ! । किं कुतोऽपि राक्षसादेः शिक्षितमायाक्रमःकिरातवेपच्छद्माना दुर्योधनो मां द्रष्टुमायातः? । तत्किमत्रोचितम् ! । अथवा तां महाराजकृतां मर्यादामप्यतिलङ्घयिप्ये, नत्वेनं वधप्रासमिदानीोमुपेक्षिप्ये ( प्रफार्शं सोपहासम्) रे रे कुरुकुलकलङ्क !

दुर्योधन! भवानेव.जानात्युचितमात्मनः ।
यत्पातकमयं रूपं कैरातमुररीकृतम् ॥ ४७॥

 हरदुर्योधनः--( साक्षेपम् ) रे मध्पमपाण्डव ! क्घ गतं तच गाण्डीबकोदण्डपाण्डिडत्यम्? । सम्प्रति तपस्वितया राज्यमभिलपसे ।

 अर्जुनः-( साक्षेपम्.)

रे रे दुर्मद कौरव !““क्षीण एकोऽस्म्यर्ह
 तास्ताः सत्वरमानय क्षितिभृतामक्षौहिणीर्दुःसहाः ।


  1. अहो मे फर्मलाघत्तं संपृक्तं, यत्तव हृदये वाणभिन्ने त्वं तप गुरश्च व्यापादितो भविष्यति ।
  2. रे रे आत्मानं न जानासि, नैनं मुनीन्द्रं जानासि ।
  3. रे !रे! शार्दूलफ! कथं त्वं न वारयसि कण्ठीरवम् । नादिवराहपराड्द्युरसोऽहम् । तेनैवं वल्ग्यते, तत्सम्प्रति तमपि करिप्ये ।