पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
वत्सराजप्रणीतरूपकसङ्ग्रहे


 ज्ञान०-(सोद्वेगमिव ) कौण्डिन्य ! कस्नवायं मोहः | पश्यं रे पश्य----

जरासृत्युव्याधिव्यसनघटनैकाग्रहृदयो
 विपर्यासं यस्याः प्रगुणयति कालः प्रतिकलम् ।
तनौ तस्यामस्यामलमलमलङ्कारघटनं
 ज्घलद्धह्वौ गेहे रचयति चतुप्कानि कनमः ॥ २५॥

 शिप्यः-( विहस्य ) उअज्झाअ ! तुहय्येव अहं सिस्सो । किं मं पच्चाएसि | गेन्ह दाव [१]

( ज्ञराशिरङ्गुलीयकं परिदधाति )

 शिष्यः-( साकूतं विहस्य अञ्जलिं वंद्वीं ) भअवं अगुलीय ! णमो दे । यिरो होहि इहय्येव उअज्झाअहत्थम्मि[२]

 ज्ञानः-( सत्र्कोधमिव ) आः पाप ! असत्प्रलापवाचाल ! विस्मृतान्येव मे व्यसनानि ( स्मृतिमभिनीय सचमत्कारम्) कौणिडन्य ! स्मारितोऽस्मि त्वद्धच्यनेन कलाकरण्डकघूतकारप्रार्थनाम् । सहि घूते विध्वस्तसर्वस्वो मदीयमन्त्रप्रभावाद्विजपमाकाङ्कति ।अस्ति तस्यास्मासु यहुट्टधा प्रत्ययः । तदेहि मन्त्रजपयोग्यं विजनं प्रदेशमाश्रयावः । दुर्वारगणिकाद्विप्रच्यारमिदमुद्यानम् ।

 शिप्यः-ता इदो इदो एदु उअज्झाओ[३]

( इति निष्पान्तौ )

प्रधमोऽङ्कः

( ततः प्रविशति मन्त्रजपपरायणो ज्ञनराशिः शिप्यश्च )

 शिप्यः-उअज्झाअ ! वहुलो तप्ट् कदो मंनजाओ । जाणे जिदंप्येव कलाफरंडअभंजूदअरेण ण ष्टु दे विलंविदपहाओ मन्तो । ता एहि उज्झाणं घ्येव गच्छम्ह । डज्झन्ति मे मज्झन्हचडण द्देण चडसुतेएण अंगाइं[४]

 ज्ञान०- ( जपं विहाय ) एयमेवैतत् ।


  1. मुपाप्वाय ! तवैवाहं शिध्यः । किं मां प्रत्यायसि ! गृहाण तावडू' ।
  2. भगन् अद्गलीय ! नमस्ते । स्यिरो भव इद्दैव ठराव्यायद्दस्ते ।
  3. सदित इवु एतु उपाप्यायः ।
  4. xगप्याय ! थहुटस्त्तया कृतो मन्माग्रापः । मितमेव फलारुरण्डफxxxकरेण। न खलु ते xxxxभायो मन्त्रः । तद्देहि सुद्यानमेव माय्छायः । दशन्ति मे मप्याद्रुचग्डेन xxxxxxx अद्गानि ।