पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
हास्यचूडामणिः प्रहसनम्


 ज्ञान०-त्रयोदश तावत् । अथ त्रयोदशभिः पञ्चभिश्च द्वार्विशतिः ।

 शिष्यः--णहि णहि र्विसदी भोदि[१]

 कृपट०---णं अट्टारह् होन्ति । विहावेदु अय्यो[२]

 ज्ञानः-( स्वगतं विमाव्य ) अये गणितदुर्विदग्घेयं, तद्यथा तथा तावत्समापयुामि । ( प्रकाशम्) भद्रे ! अन्य एवापमस्मदीयो गणनासम्प्रदायः,तदावेदय तावद्गृहजननामानि ।

(मुद्गरकः कपटकेलिमदनसुन्दरीमुद्भरकक्रेोकिछपrरावत्कुसुमिका इत्यादि नामानि लेपयति )

 ज्ञान०- ( लिखित्वा स्वगतम्) कपटकेलिः सुष्टु चौर्येण शङ्कनीयेति प्रथममेयरेदाहृता । तदेनामेव्र क्रथयमि । ( गणिताभिनयं कृत्वा प्रक्राशम् ) कपटकेलिस्तावत्कृतच्चौर्या प्रतिभासते ।

 मुद्गरकः-( उवैविंहस्य सहर्पम्) साहु अय्येण जाणिदं । सइं य्येव एसां मुसदि अम्ह घरं[३]

( कपटकेलिः सस्मितं काक्षेण वारयति )

 ज्ञान०--( विभाव्य स्वगतं सवैछक्ष्यम्) अनेनान्योन्यहासानुभावेन इयमेव कपटकेलिरिति निक्ष्चीयते । तन्न भद्रमापतितम् । (विमृश्व रमृतिमभिनीय ) एप्तस्याः किल सुता गणिका मदनसृन्दरी कलाकरण्डकैकाग्रहृदया । ताविमौ तद्भ्टत्यौ चौर्यघूतकारिणौ कोकिलपारापतौ । तदेवं तावत् । ( प्रकाशं कपटकेलिपाहूयापवार्ग ) भद्रे ! निश्चितश्चौरस्त्वन्नामघेयं च संवरणार्थमुदाहृतम् । प्रयातु भवनं भवतो । सुनिभृतमेव याचनीयौ कोकिलपारावतौ ।

 कपट०-( प्रकाशं सद्दर्पम् ) अणुमण्णदु मं अय्यो[४]

 ज्ञान०-भद्रे ! साधयतु भवती । यतश्च वस्तु लव्धव्यं, न तस्मै रोपायितव्यं ।

( कपटकेलिर्मुद्ररकेण सह निप्क्रान्ता )

 शिष्यः-(अङ्गुलीयकमुपनीय ) अलंकरेदु अज्लो एदिणा अत्ताणयं[५]


  1. नहि नहि र्विशातिर्भवति ।
  2. ननु अष्टादश भवन्ति । विभादयतु आर्यः ।
  3. साधु आर्येण ज्ञातम् । स्वयमेव एपा मुप्णाति अस्माकं गृहम् ।
  4. अनुमन्यतां मामार्यः ।
  5. अलङ्करोतु आर्यः एतेनात्मानम् ।