पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
वत्सराजप्रणीतरूंपकसङ्ग्रहे


 शिष्यः-(पुनशुद्धं पठति सनिर्वेद्म्) उअज्झाअ ! सुट्ठु' कटुअक्खरं तुह एदं अभ॒ज्झाणं । ण अ एदिणा किंपि पाचीअदि । ता मं केवलीविज्जं अज्झार्वेसृ; जहा मे जणस्स घणाइं साहीणाइं होन्र्ति[१]

 ज्ञान०-(सजुगुष्सम्) मूर्ख ! धिक् त्वां धिक् त्वाम् । भोगाकाङ्क्षया वाध्यसे । अहो मोहः !

भृगः पाशान्प्रायः परिहरति यत्नेन मृगायोः
 प्रमादाव्घानद्धो भवति सहसा शोकविकलः ।
अपे सुग्घो लोकः प्रकृतिविपमान्हन्त विपया-
 न्स्वयं कण्ठे पाशान्घटयतितरां हृप्यतितराम् ॥ १६ ॥

 शिप्यः-अलहन्तो एवं मन्तेसि । ण अ तुमं जाणासि केवलीोविज्जां[२]

 ज्ञान०-सूख ! अहमेव केवलीं जाने किन्तु न शुभावहेत्यवधीरिता ।

 तथाहि ---

दिव्ये शुद्धिकृता व्यलोफकथनाच्चौरेण तातो हतो
 भ्राता मे विननाट्र् कालफणिना दष्ठौ निघानं खनन ।
युद्धज्ञानविपर्ययान्नृपतिना हन्तुं समाकाङ्क्षितो
 जातोऽहं भगवानियं कुलरिपुर्विघा हि नः केचली ॥ १७ ॥

 शेष्यः--( विहस्य ) जाणिदं दाव तिपौरुसं तुम्हाणं नाणमाहप्पं । ता जाणायेसु मं तं अत्तणो संवलभूदं रहस्सं[३]

 ज्ञान०-( सस्मितम्) मूर्ख । मुखरोऽसि । नार्हसि केवलीशिप्यत्वम् ।

 शिष्यः-(साकूतं विहस्य ) उअज्झाअ ! किं किं मुहरत्तणेण मए तुह पओासि[४]दं ।

 ज्ञान०-कौण्डिन्य ! त्यमस्माकमात्मैवासि । तदाकर्णय केवलीविदां प्रथमाचारम् ।


  1. उपाध्याय ! सुष्ठु कटक्षरं तवैतदध्ययनम् । न च एतेन किमपि ग्राप्यते । तन्मां केवलीविद्यामध्यापय, यया मे जनस्य धनानि स्पाधीनानि भवन्ति ।
  2. अलभमानः एवं मन्त्रयसि न च त्वं जानासि फेवलीविद्याम् ।
  3. ज्ञातं तावत् त्रिपौरुपं युष्माकं ज्ञातानमाहात्म्यम् तज्शापय मां तदात्मनो शम्वलभूतं रहस्यम्!
  4. उपाप्याय ! किं किं मुखरत्वेन मया तव प्रकाशिनन् !