पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
हास्यचूद्वामणिः प्रद्दसनम्


 शिप्यः-उअञ्झाअ ! कोस कुप्पसि । जारिसो तए पंडुरयण्णो सिलोओ लिहिदो तारिसो मए पदिदो[१] । ( वृपीतलं दर्शयति )

 ज्ञान०-( विहस्य ) मूर्ख ! अक्षरान्पथात्वं कृनं तत्तायद्वितीयं पठ ।

शिष्यः- नमस्ते पाण्डुरैकाक्ष ! बेमस्ते विश्वतापन ! ।
नमस्तेऽस्तु मृपाकोश महापुरुयकृञ्चैक ! ॥ १२ ॥

 ज्ञान०-(सकोबम्) आः क्षुद्र ! पुप्पपाण्डुराक्षं मामुपहससि ! । ( इति हन्तुमुपन्मते )

 शिष्यः--( ससम्भ्रममपसृत्य ) कीस मं ताडेसि ? । एदे रखु हआसा उअज्झाआ ण सहन्ति अत्तणो समहिअमेहाविसेसं सीसं । ता गमिस्सं दाव[२] !

 ज्ञान०-( स्वगतम् ) मर्मज्ञोऽयम् । सङ्गह एवास्य श्रेयान् । ( प्रकाशम् ) बत्स् कौण्डिन्य ! एह्येहि ।

 शिप्यः--( सोद्वेगम् } पा आगनिस्सं । चंडसीलो खु तुमं [३]

 ज्ञान०-कतैण्डिन्य ! अलमुद्धेगेनास्म्च्चण्डशीलतायाः । पश्प---

नृपतिरखिललोकान्पालयत्यात्तदण्डः
 सुखयति जगदर्कः स्वीकृतोष्णास्वरूपः ।
गुरुरपि कटुचेप्टः शास्नि शास्त्राणि शिप्यं
 परिणतिहित्तभाजां भङ्गिरेवंविधैव ॥ १३ ॥

 तदेहि पुनस्त्वां शुद्धमध्यापयामि । (इति समाश्वास्य पाठयति )

आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं तु निप्पन्नं ध्येयो मारायणः सदा ॥ १४ ॥
नमस्ते पुण्डरीकाक्ष ! नमस्ते विश्वभावन ! ।
नमस्तेऽस्तु हृपोकेश ! महापुरुयपूर्वज ! ॥ १५ ॥

( शिष्यग्तथैव पठसि )

 ज्ञान०---( सक्रोधम् ) मूर्ख ! एवं पठ ।


  1. उपाच्याय । किं कुपसि ? । यालशग्त्वया पाण्दुरवणों ज़्लोको लिरिपतस्तादृश यया पठितः
  2. किं मा ताडयसि ? ! एते ख्लु इताशा उपाघ्याया न सहन्ते आत्मन- समधिकमेघाविशेप शिष्प्म्म् । नुद्भभिप्ठगामि तावन् ।
  3. न आगमिष्यामि । चन्डशील रवलु त्दम् !