पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
त्रिपुरादाहो डिमः


कृतो हरेण त्रिपुरस्य दाह-
 स्तदेप रूडः परमोऽपवादः ॥ १२ ॥

 तदायै ! यथेच्छं गम्यतां तावत् । पदस्मासु भावि तद्भविष्यति ।

 विश० --- (प्तरीषं स्वगतम् ) नूनं प्रत्यामन्नमशुभमस्य ।विपर्यस्ता वुद्धिस्तदेवमेवास्तु । (प्रकाशम् ) एप यामि गुरोः सकाशम् । ( इति निष्वामति )

 महेशः-(प्तत्यपुरत्रयीमालोक्य साश्चर्यम्) फलितं त्रिविक्रमवितर्केण । आगता पुरत्रयीयमपरा ।

 ब्रह्मा-का पुनरनयोः सत्या का मायामयीति न ज्ञायते ।

 नारदः-( सौत्सुक्यम् ) किमनेन परामर्शप्रसारेणा ! वाणगोचरतां गता इयमपि वध्यताम् ।

 कृष्णः--( सपरिहासम्) रोचते कलिप्रियाय । किन्तु क्षणं प्रतीक्ष्यनाम् ।

 सर्व०-- ( सगर्वरोपम्) अपि सूर्यताप ! अपि चन्द्रताप ! त्वर्यतां त्वर्पतां हन्यतां हन्यतामियं देवनिर्मिता पुरत्रयी । (इनेि वाणवर्मे नाटयन्ति )

 महेशः--(साश्चर्यमालोक्य ) अहह ! दृश्यतां दृश्यताम् । (सवितर्कम्)

अयमरजनिजन्मा किन्नु कोऽप्यन्धकारः
 किमपमनलवाह्यः कोऽपि धूम्यावितानः ।
अपमशुभसमुत्थः शालभः किं समूहः
 किमपमसुरसैन्यान्निर्गतो बाणपूरः ॥ १३ ॥

 कृप्णः--( प्ताश्चर्यम ) कथमपगतैव प्रथमोद्गता पुरत्रयी । अहो महीयानयं मोहो यदियं दैत्यपक्षपातिनी द्धितीया त्रिपुरी । तत्किमिति सर्वतापादिभिर्द्राविता । नूनमेपा सृगुप्तं शुक्रनिर्मिता भविष्यत्यनभिज्ञैरेभिज्ञैरेभिर्द्दप्तैरुद्यते । भवत्वभिमतमेव नः ।

 सर्व०--( विभाव्य सगर्वम् ) कथमपसृतैव देवसृष्टा कपटत्रिपुरी । (सक्रोधमाकाशे लक्ष्यं बध्वा )

रे रे ! सुराः समरकर्मणि निर्विकारे
 ल्कीवाः किमित्यहह ! कैतवमारभध्वम् ।
किन्ते वयं दितिसुनाः कपटप्रधानै-
 स्तैस्तैर्भवद्विलसितैः प्रलयं पयुर्ये ॥ १४ ॥