पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
वत्सराजप्रणीवरूपफसङ्ग्रहे


सर्वामान्यङ्गधारः शिरसि विनिहतोत्तालबन्धूकमाल-
 स्तिष्ठन्नुष्ट्रे वसानो वसनमनुकृतप्लक्षवालप्रवालम् ।
विभ्रद्वैवाहिकश्रीपरिकरमखिलं मङ्गलोत्तालतूर्ये
 दृष्टो गच्छन्नवाचीं रजनिपरिणतौ सर्वतापो मयाघ ॥ ३ ॥

 तद्यायदहं शान्तिकं वैरिवञ्चनाप्रकारं च (कर्णे एवमेव) समाप्यागच्छामि तावदिह भवताऽवहितेन स्थातव्यम् । उत्साहभङ्गशङ्कया सर्वतापस्याप्पनिवेद्य यास्यामि । नचैते दूरस्थाः कालस्य गोचराः । अतो न त्वया भेतन्यम् ।

 विश०-(सखेदं निःश्वस्य)

चरन्तु दूरतः स्वैरं मृत्योरेते न दूरतः ।
येपु पातकपक्केपु सरोपो वृपभध्वजः ॥ ४॥

 शुक्रः अपि मा विपीद।

यद्यद्भवति विधेयं यदा यदा लद्विधेहि सदुद्ध्या ।
भगवानचिन्त्यचरितो वत्प्त ! विवेयो विधिः कस्य ॥५॥

 भगवन्तमपि वरदातारं धातारं नारदेनोद्दीघमानक्रोवानलं पश्यामि ध्यानमयेन नयनेन । तद्गच्छावहितो भव । अहमपि समीहितं साधयामि ।

(इति निष्क्रान्तौ)

विष्कम्भकः


(ततः प्रविशति विरिञ्चिरिदश्च)

 विरिञ्चिः-(सनिर्वेदम् ) वत्स नारद! किं मां कदर्थयसि ? ।

मद्वाणीसारणी या स्फुरदमृतवरा दैत्यवृक्षानपुष्णात्
 सद्यः सैवोग्रदायानललहरिरिव ज्वालयेत्तान्कथं नु ।
ऐम्नूर्एं यस्य लोकत्रितयकरुणया विद्वमत्र्याद्वताज्ञं
 देवो रौद्रः स रौद्रैर्दलयतु दनुजान्निग्रहैः कालपकान ॥ ६ ॥

 नारदः–तात ! अलं कम्पेन । माननीयत्य तव शासनस्यैप प्रभावः, यदनी त्रिपुरासुरकीटका इयतीं कोटिमारुढास्तधं दुर्विवेपं भगवान्भर्ग एवाङ्गीकुरुते । तदलमिदानीमलीकपरामर्शमन्थरतया । पश्यन्तु तातपादाः ।

देवस्य प्रमथाधिपस्य रथिनः पृथ्वी रथः स्यात्परं
 तात ! त्वामपहाय तत्र कतमः सारथ्यकर्मक्षमः ।

-