पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
त्रिपुरदाहो डिमः


कोदण्डो गिरिराज एव भुजगप्रप्ठस्तदीयो गुणः '
स्यादौचित्यवती त्रिविक्रमतनोस्तस्यैव तद्वाराणता ॥ ७॥

(नेपथ्ये )

 भ्रातर्नारद ! त्चरय त्वरय तातपादान् । आरूढ एवाऽयं भगवान्घन्विधुर्यो धूर्जटिः पृथ्वीरथम् ।

 नारदः-( सहर्पौत्सुक्यम्) अयि तात ! ज्येष्ठस्तवसुतो घर्मोऽयं व्याहरति । पश्य-

देवेनान्घकसूदनेन रथिना सोत्साहमध्पासितः
 प्राप्तोऽयं पृथिवीरथोऽद्भुततमः प्तप्तनिलाश्वैश्चलन् ।
चक्रीभूतसुधाकरार्ककिरणस्तोमेन विस्तारिणा
 स्वर्गङ्गासरसीरुहेपु युगपन्निद्राप्रयोधौ दधन् ॥ ८ ॥

 एते च महेन्द्रप्रभृतयोऽदितिजा अनुधावन्ति ।

 ब्रह्मा-( विलोक्य सौत्सुक्यम् ) तात नारद ! एह्येहि । ( उमावुपमृत्य रथाघिरोहर्ण नाटयतः)

 ब्रह्मा-( महेशमालोक्य सप्रश्रयम् ) आयुष्मान्-(इत्यर्धोतौ सत्रीडस्यितम्) भगवन्भर्ग ! एप त्वां तव सारधिः प्रणमति ।

 महेशः---( सूत इत्यर्धोक्तौ सलञ्ज्āम्) शान्तं पापम् । प्रपामामि पितामहम् । कुरु सारथ्यम् ।

( ब्रझा नाटधेन सारथ्यमध्यास्ते )

 नारदः-( सप्तम्भ्रमम्)

धनुधैनुर्द्धरं लक्ष्यं यो मुत्तोऽपि न मुञ्चति ।
सोऽयं निवीणकृद्वाणस्तात ! विप्णुः प्रणाम्यताम् ॥ ९ ॥

 व्रह्मा--( प्तप्तम्भ्रमं प्रणम्य ) वत्स नारद !

अनेनाविद्धमेवास्ति विप्णुवाणेन विष्टपम् ।
अस्येच्छया सपक्षस्य जीवत्ति म्रियतेऽथवा ॥ १० ॥

 वासुदेवः-(प्तप्तम्ध्रमम्) अभिवादयतेऽघ्र भगचन्तमाचार्यम् ! ( प्तर्वे यपोचितमुपविशान्ति )